________________
संवेगरंगसाला
सुवर्णकुशानाम् अल्पमूल्येन ग्रहणम् ।
॥४५५॥
पंचमपावट्ठाणग-पसत्तविणियत्तयाण दोसगुणा । जह लोहनंदजिणदास-सावगाणं तहा णेया ॥५८८७|| तहाहिपाडलिपुत्ते नगरे, बहुसमरविढत्तविजयजसपसरो। आसि जयसेणनामो, नरनाहो भूरिगुणकलिओ ॥५८८८॥ तत्थ य पुरम्मि अधरिय-कुबेरधणवित्थरा परिवसति । नंदपमोकूखा वणिणो, जिणदासाऽई सुसड्ढा य॥५८८९॥ अह एगम्मि अवसरे, समुद्ददत्तामिहाणवणिएण। चिरकालियं सरोवर-माऽऽरद्धं खाणि एकं ॥५८९०॥ तत्थ खणिजंतम्मि, उड्डेहिं पुव्वपुरिसपक्खित्ता । लद्धा सुवनकुसया, चिरकालियकिट्टचयमलिणा ॥५८९२॥ तो लोहमय त्ति वियाणिऊण, वणियाण तेहिं उवणीया। जिणदासेणं गहिया य, दोन्नि नाऊण लोहमया ॥५८९२।। अह तेण नियंतेणं, सम्मं नाउ' सुवन्नमइय त्ति । परिमाणाऽइक्कमभयो, दिन्ना तित्थयरभवणम्मि ॥५८९३।। अवरे पुणो न गहिया, नवरं न देण जाणमाणेण । आढत्ता ते घेत्तुं, समहियअथव्वएणावि ॥५८९४॥ उड्डा य इमं भणिया, लोहकुसे मा परस्स देजाह । अहमिच्छियं दलिस्सामि, तुम्ह तेहिं च पडिवणं ॥५८९५॥ अवरम्मि दिणे मित्तेण, सो बला भोयणऽट्ठया नीओ। तेण य पुत्तो भणिओ, जह तह गिण्हेजसु कुस त्ति ॥५८९६॥ पडिसुयमिमं सुएणं, भोत्तुं मित्तग्गिहे गओ ताहे । अञ्चतवाउलमणो, भोत्तुं च १गिहंमुहो चलिओ ॥५८९७।। अमुणियपरमत्थेण य, समाहियमोल्ल तिनो कुसा गहिया । तेण सुएणं उड्डा य, जायकोवा परत्थ गया॥५८९८॥
१ गिहमुहो = गृहोन्मुखः = गृहसंमुखः ।
॥४५५॥
१, समाहियमोल्लाह । अचंतबाउलमणोजह तह गिण्हेजस