SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला वयस्यिकापुत्राणां दृष्टान्तः पारसकूले गमनं च। ॥४५२॥ णवरं एगो तेसि, सावयपुत्तो अणुव्वयधरो य । नियदारुवभोगी चिय, अवरे पुण मिच्छदिहि ति ॥५८४८॥ एगम्मि य पत्थावे, विचित्तभंड' गहाय नावाहिं। दव्वोवजणहेउ', पारसकूलम्मि ते य गया ॥५८४९॥ भवियव्वयावसेणं, वुत्था तासि गिहेसु वेसाणं । णवरमऽणुव्वयधारिण-मऽवलोइय निव्वियारमणं ॥५८५०॥ भणियं एगाए भद्द !, कहसु कत्तो समागओ तं सि । कि होति तुज्झ एए, तो तेण पयंपियं भद्दे !॥५८५१॥ गिरिनयराओ अम्हे, तिन्नि वि होमो परोप्परं मित्ता। अम्हं पुण जणणीओ, तिण्हं पि 'हडाओ चोरेहि ॥५८५२॥ तीए पयंपियं संप-यं पि कि भद्द ! तत्थ जिणदत्तो। पियमित्तो धणदत्तो य, तिन्नि वणिणो परिवसंति ॥५८५३॥ तेणं भणियं कि तेहि, तुज्झ तीए पयंपियं पइणो। ते अम्हाणं तिण्हं पि, आसि पुत्तो य एकेको॥५८५४॥ एमाई सव्वो वि हु, वुत्तंतो साहिओ तओ तेण । भणियं जिणदत्तसुओ, अहं ति एए य इयरसुया ॥५८५५।। एवं वुत्ते पुत्तो ति, कंठमाऽलंबिऊण सा बाढं । रोविउमाऽऽद्धत्ता मुक्क-कंठमियरो वि तह चेव ॥५८५६।। सुहृदुकूख खणमेत्तं च, पुच्छिउँ सो जवेण मित्ताण । अक्जकरणवारण-बुद्धीए गआ समीवम्मि ॥५८५७।। सिट्टो एगंतम्मि, सव्वा तव्वइयरो तओ ते य । तव्वेलकयाऽकज त्ति, सोगविहुरा दढ जाया ॥५८५८॥ अह सव्वाओ वि पभूय-दव्वदाणेण वेसहत्थाओ। मोयावित्ता बलिया, ताहि समं नियपुरामिमुहं ॥५८५९।। इंताणमुयहिमज्झे, तेसिं चिता इमा समुप्पन्ना। सयणाण कयाऽकजा, दंसिस्सामो कहं वयणं १ हताः । ॥४५२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy