________________
संवेगरंगसाला
ब्रह्मव्रतपालनस्य गुणाः।
॥४५१॥
तत्तो चुया नरत्ते वि, तियसतुल्लोवभोगभोगजुया। जायंति पुनदेहा, विसिडकुलजाइसंपन्ना ॥५८३६॥ होति १जणगज्झवयणा, सुभगा पियमासिणी सुसंठाणा । रूवस्सिणो य सोमा, पमुइयपक्कीलिया निच्च ।।५८३७॥ नीरोगा य असोगा, चिराऽऽउसो कित्तिकोमुइमयंका । अकिलेसाऽऽयासपयं, सुहोइया अतुलबलविरिया ॥५८३८॥ सव्वंगलकखणधरा, साऽलंकारा सुकव्वगंथ व्व । सिरिमंता य वियड्ढा, विवेइणो सीलकलिया य ॥५८३९॥ भरियाऽवत्था थिमिया, दक्खा तेयस्सिणो बहुमया य । परितूलियविण्हुबभा, बंभव्वयपालगा हो ति ॥५८४०॥ इह तुरियपावठाणग-पवित्तिविणिवित्तिदोसगुणविसए । गिरिनयरनिवासिवयंसि-दारगा होइ दिटुंतो ॥५८४१॥ तहाहिरेवययगिरिविराइय-विसिट्ठसोरटुदेसतिलयम्मि । गिरिनयरे तिन्नि वयंसि-याओ इब्माण धूयाओ ॥५८४२।। परिणीयाओ तत्थेव, पवरसुंदेरमणहरंगीओ। ताओ य पम्याओ, कालेणे-केकगं तणयं
॥५८४३॥ अह अन्नया कयाई. पुरपरिसरकाणणम्मि मिलियाओ। किलंतीओ ताओ, तिन्नि वि चोरेहि घेत्तूणं ॥५८४४॥ पारसकूले वेसंगणाण, दिन्नाओ भूरिदव्वेण । सिक्खवियाओ ताहिं, वेसाचरियं निरऽवसेसं ॥५८४५।। दूरदिसाऽऽगयउत्तम-वणिपुत्ताऽऽईण तयऽणु ठवियाओ। उवभोगतेण जणा, लद्धपसिद्धी य जायाओ ॥५८४६।। अह तासि पुव्वसुया, तिन्नि वि तारुन्नभावमऽणुपत्ता । जणणीनाएणं चिय, वट्टतन्नोन्नपीईए ॥५८४७॥
१ जनग्राह्यवचनाः ।
॥४५१॥