SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ G सवेगरंगसाला मैथुनस्य दोषाः तत्यागे गुणाश्च । ॥४५०॥ उग्घोसणा पुरे तिक-चउक्कचच्चरपहेसु परिभमइ । जह हंभो पउरजणा!, अवरज्झइ नेह रायाई ॥५८२३॥ केवलमऽवरज्झति, पावाई सयं कडाई कम्माई। ता भो! इयरूवाई, इमाइं अन्नो वि मा कुजा ॥५८२४।। करचरणछेयवहबध-रोहणुल्लचणाऽऽइमरणंऽता । के के न हो ति दोसा, इहभविया ? मेहुणपरस्स ॥५८२५।। परभविए पुण दोसे, केत्तियमेत्ते उ कित्तिमो तस्स । जं मेहुणपाउन्भव-पावाउ अणंतभवभमणं ॥५८२६॥ ता. भो! भणामि सच्च, चयाहि सव्वं पि मेहुणं सम्मं । तप्परिचागा कुगई, चत्त च्चिय होइ दुहपगई ॥५८२७।। अन्नं चपायडियविगियरूवं, आयासकिलेससाहणिज्ज च। सव्वंगियगुरुवायाम-जणियसेया हिउव्वेग ॥५८२८॥ सज्झसरुज्झतगिरं, विलज्जकज जुगुज्छणि च । एत्तो चेव निमित्ता, पच्छन्नाऽऽसेवणीयं पि ॥५८२९॥ हिययुकखइखयपामोकूरव-विविवाहीण हेउभूयं च । अप्पत्थभोयणं पिव, बलवीरियहाणिजणगं च ॥५८३०॥ किपागफलं पिव भुज-माणमऽवसाणविरसमइतुच्छ । वामोहकरं नडनच्चि-यं व गंधवनयरं व ॥५८३१॥ सयलजणजणियनिरसण-सुणगाऽऽइनिहीणजंतुसामन्नं । सव्वामिसंकणीयं, धम्मत्थपरत्तविग्धकरं ॥५८३२॥ आवायमेत्तसुहलेस-संभवम्मि विवेगवं को णु । निहुयणसोक्ख कंखेज, मोक्खसोक्खेक्कपरिकंखी ॥५८३३॥ मेहणपसंगसंजणिय-पावपन्भारभारिया संता। निवड'ति नरा नरए, जले जहा लोहमयपिंडो ॥५८३४॥ अकखडबंभचेरं, चरिउ संपुन्नपुन्नपब्भारा । समुवि ति चिंतियऽत्थं, पाति पहाणदेवत्तं ॥५८३५॥ ॥४५०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy