________________
संवेगरंगसाला
मैथुनस्य दोषाः ।
॥४४९।।
चितणमऽवि सयमोल्ल', जासि अवलोयणं सहसमुल्ल । गोट्ठी य कोडीमुल्ला, अमोल्लओ अंगसंभोगो ॥५८०९॥ एवं च सो वराओ, तग्गयचिंताविलावचेट्टाहिं। मत्तो व्व मुच्छिओ इव, सव्वग्गहनियचेट्ठो व ५८१०।। दिवसं निसं पिवास, छहं अरणं परं सुहं दुखं । सीयं उण्हं गम्मं, अगम्ममावि नो मुणइ किंतु ॥५८११।। वामकरधरियवयणो, विच्छाओ दीहमुस्ससइ खलइ । वेल्लइ परिदेवइ रुयइ, सुबइ जंभायइ य बहुसो ॥५८१२।। एवं अणंतचिता-संताणुत्तम्ममाणकामीण । कयदुग्गइप्पयारं, वियारमऽवलोइय बुहेण
॥५८१३।। सव्वं पि हु मेहुण्णं, दिव्वं माणुस्सयं तिरिच्छ' च । उइढमऽहतिरियखेत्ते, राओ वा दिवसओ वा वि ॥५८१४॥ रागाओ दोसाओ वा, दोसाण समुस्सयं महापावं । सव्वाऽवायनिमित्तं ति, चितणिज्जं न मणसा वि ॥५८१५।। चितिज्जंते य इमम्मि, पायसो पवरबुद्धिणो वि ददं । अविभावियपरनियजुवइ-सेवणादोसगुणपकखो ॥५८१६।। आरनकरिवरो इव, दुव्वारो जायए तदभिलासो। जीवाण जमऽगळंई, मेहुणसण्णा सहावाओ ॥५८१७॥ तो पइदिणवड्ढेता-मिलासपवणप्पदिप्पमाणसिहो। निरुवसमं सव्वंऽगं, पयंडमयणाऽनिलो जलइ ॥५८१८॥ तेण य डज्झतो असम-साहसं मणसि संपहारिता । जीयं पि पणं काउ', गुरुजणलज्जाऽऽइ अवगणि॥५८१९।। सेवेज मेहुणं पि हु, तत्तो इह परभवे बहू दोसा । हो ति जओ सो निच्चं, ससंकिओ भमइ सव्वत्थ ॥५८२०।। अह तकारि त्ति कयाइ, कहवि लोगेण जइ स नज्जेजा। तो दीणमुहो जायइ, खणेण मरमाणलिंगो य॥५८२१।। गिहसामियनगराऽऽरकिरखएहि, वा गहियनिहयबद्धस्स । दुट्ठखराऽऽरोवणपुव्व-गं च अह से वरायस्स ॥५८२२।।
॥४४९