________________
संवेगरंगसाला
||४४८ ।।
।।५७९७।।
।।५७९८ ।।
॥५७९९ ॥
।।५८०० ।।
॥५८०१ ॥
अहह ! रमणीण रेes, अरुणाऽरुणन हम ऊहविच्छुरियं । चलणजुयं कमलं पिव, नवदिणयर किरणसंव लयं ।।५७९६ ।। अणुपुत्रवट्टमहर - मुरुमणिभि' गारनालरमणीयं । जंघाजुयलं वम्मह - करिकर करणि समुव्वहर रमणफलयं पिपंच - पयाररुइरयणकंतिपडिव । गयणयलं पिव सोहर, फुरंतसुररायधणुक लियं उयरम्मि मुट्ठिगेज्झे, मणोहरा चलिपरंपरा सह । थणगिरिसिहराऽऽरोहण-करण सोवागपंति व्व अंत वियसंत नवकमल - कमलनालोवमं समुम्बइ । कोमलमंसलकररेह - माणभुयवल्लरीजुयलं आणंद बिंदु मंदिर-सुंदेरुदाम मिदुबिंच व कामिचओराण मणो, उल्लासह वयणस्यवत्तं अलिकुलकञ्जलकसिणो, सुसिद्धिो सहर केसपन्भारो । चित्तन्भन्तरपञ्जलिय - मयणसिहिधूमनिवहो व्व एवं विलासिणीजण - सर्व्वऽगाऽवयवचिंतणाऽऽसत्तो । तदुवहयमाणसो इव, तदऽट्ठिसंघाय डिओ व्व तदहिडिओ व्व सव्वप - णावि तप्परिणईपरिणओ व्व । जंपइ अहो ! जयम्मि, कुवलयदलसच्छहऽच्छीणं ॥। ५८०४|| जुबईण विजियहंसं, गड़विलसियम हह ! मणहरा वाणी । अऽच्छिपेच्छियाणं, अहहो ! छेयत्तणमतुच्छं || ५८०५ || अहह ! दरद लियकइरव - सुहयं इसिये फुरतदंतऽग्गं । उक्कंपिरथोरथण-स्थलं अहो कणगकंडुयणं 'गंतवलीवलयं, पायडियविसट्टनाभिकंदोट्ट फुट्ट तकचुयम हो !, पेहह मोट्टाइयमरड एककमवि इमेसि, दुलहमिमाणं किमंग समवाओ । अहवा किं वन्निजड़, तासि संसारसाराणं
॥५८०२ || ।।५८०३ ।।
||५८०६ ।।
।।५८०७ ।। ।।५८०८||
१ करण = साहत्यम् ।
कामिजनकृताः ललनानाम्
अङ्गेषु विविधोपमाः ।
||४४८ ॥