________________
संवेगरंगसाला
अदत्तादानस्य दोषाः ।
॥४४५।।
परसंतियं हरित्ता, अत्थं हरिसिजइ नियऽत्थे य । हरिए परेण सहसत्ति, सत्तिभिन्नो ब्व होई दुही ॥५७५८॥ लोओ वि कुणइ पकूख, अवरज्झतस्स अन्नमऽवराहं । २नीयल्लया वि पक्खे, न हो ति चोरिक्कसीलस्स ।।५७५९।। अन्न अवरज्झतस्स, देति नियए घरम्मि ओगासं । माया वि हु ओगासं, न देइ परदव्वहारिस्स ॥५७६०॥ जस्स य घरम्मि सो लहइ, अल्लियावं कहंपि तं सहसा । पाडेइ अइमहल्ले, अयसे दुक्खे महावसणे ॥५७६१॥ कहकहवि किपि सुचिरेण, विविहआसाहिं संचिणइ दबं । इय जो जीयसमं तं, हरेज तत्तो वि को पावो ॥५७६२।। संसारियसत्ताणं. पाणसमो सम्बहा इमो अत्थो। तेसि च तं हरतो, हरेइ तज्जीवियमऽहम्मो ॥५७६३।। विहवम्मि उ अवहरिए, केवि छुहाए मरंति दीणमुहा । किवणप्पाया तप्पंति, केवि सोयऽग्गिणा अन्ने ।।५७६४।। पदमपसूयपि चउ-पयाऽऽइयं अवहरंति निक्करणा । जणणिविउत्ता तब्वच्छ-गा य दुहिया मरंति तओ ।।५७६५|| एवं च हणइ पाणे, भासइ मोसं अदत्तहरणपरो। तो इहभवे वि पावइ, बहुविहवसणाणि मरणं च ॥५७६६।। दारिदं भीरुतं, पियपुत्तकलत्तबधुवोच्छेयं । एमाऽऽइए य दोसे, भवंऽतरे ३तेनपावाओ
॥५७६७।। ता भो! भणामि सच्च', विवजणीयं खु परधणं सव्वं । परधणविवजणाओ, कुगई वि विवजिया दूरं ॥५७६८।। अद्दत्तगहणसंजणिय-पावपब्भारभारिया संता। नरए पडति जीवा, जले जहा लोहमयपिंडो ॥५७६९॥ अद्दत्ताऽऽदाणफलं, एयं नाऊण दारुणविवागं । तविरई कायव्या, अत्तहियनिहित्तचित्तेण
॥५७७०॥ १ निजाथै = म्बधने । २ नीयल्लया = निजकाः = वजनाः B। ३ म्तैन्यपापात् ।
.र. ३८ |
॥४४५