________________
संवेगरंगसाला
||४४६ ॥
परदव्वहरणबुद्धि' पि, जे न कुव्वंति सव्वहा जीवा । पुन्वत्तदौसजालं, मलति ते वामपाणं पावेति सुदेवत्तं तत्तो सुकुलेसु माणुसतं च । लधुं च सुद्धधम्मं, आयहियम्मि पयहृति मणिकणगरयणधणसंचयड्ढ - कुललमणुयजम्मस्स । तेनवयपत्त पुन्नाऽणु - च विपुन्नस्स धन्नस्स गामे वा नगरे वा, खेते व खले व अह अरन्ने वा । गेहे वा पंथे वा, राओ वा दिवसओ वा वि भूमी निहाणगयं, अहवा जहकहवि गोवियं संतं । पयड चिय मुकं वा, एमेव कहि' वि पडियं वा ॥ ५७७५।। पम्हु वा कत्थवि, वढिपउत्तं च उज्झियं जइवि । नो तस्स नस्सइ धगं, धणियं वडूढइ अ कि बहुणा ॥ ५७७६ ।। सच्चित्तं अश्चित्तं, मी वा किंपि तं पिहू अपयं । दुपयं चउप्पयं वा, तहा जहा कहमऽवि ठियपि ॥५७७७ || देसनगराऽऽगराणं, गामाण य दारुणोवघाए वि । न कहि पि किपि पलय, पावेह तप्परिग्गहियं ॥ ५७७८ || अकिलेसघड ताणं, जहिच्छियाणं व होइ दव्वाणं । सामी भोई य तहा, तस्स अणत्था खयं जंति ॥५७७९॥ ^ भोजाऽऽगयहेरियहरिय-थेरिगिहसारललियगोट्टी व । इह तइयपावठाणग- निरया पाविति बधाऽऽई जे पुण तओ विरत्ता, ते सुद्धसहावओ च्चिय न हो ति । तम्मज्झबुत्थसावय - पुत्तो व्व कया वि दोसपर्यं ॥ ५७८१ ।।
॥ ५७८० ।।
ताहि
नयरम्मि वसंत पुरे, वसंतसेणाऽभिहाणथेरीए । जेमाविओ पुरजणो, एगम्मि महसवे सव्वो
१ मलंति = मृगन्ति = नाशयन्ति ।
॥५७७१ ॥
॥५७७२ ।।
॥५७७३ ॥
||५७७४ ||
।।५७८२ ।।
अदत्तत्यागे
गुणाः ।
||४४६ ||