________________
संवेगरंगसाला
॥४४४॥
वसुणाय जंपियं अम्म !, कहसु किं एत्थ मज्झ किच्च ति । तीए वृत्तं पुत्तो, जह जिगह तहा करेआसु ॥ ५७४४|| उवहसीलयाए, पडिवन्नमिमं पि वसुनरिदेण । बीयदिवसे य दोन्नि वि, पकूखा तस्संऽतियं पत्ता ॥ ५७४५ ॥ काऊण सच्चसावण - मह भणियं नारएण भो राय ! | तुममिह धम्मतुला, तं पढमो सच्चवाईणं ॥५७४६॥ ता कह कहं गुरुणा, अजेहि जट्टव्वमिह पवकूखायं । ताहे रन्ना परिचत्त - सच्चवाइत्तवारण ॥५७४७॥ जंपियमजेहि छगलेहि, भद ! जट्टव्यमिह पवखायं । एवं भणिए कुलदेव - याए अइकूडसक्खि त्ति ॥५७४८|| कुवियाए पाडिऊणं, फालियसीहासणाओ सो निहओ । अन्ने वि भूमिवइणो, तप्पयपरिवत्तिणो अट्ठ ॥ ५७४९॥ पव्ययगो वि जणेणं, घिसिकिओ दढमसच्चवाइ ति । मरिऊण य नरयम्मि उववष्णो वसुनरेदो वि ।। ५७५० ।। इयरो य सच्वाइ त्ति, नयरलोएहि विहियसकारो । ससिसमदित्ति कित्ति, पत्तो सुरलोयलच्छिं च ।। ५७५१ ।। बीयं पावड्डाणग - मेवं मोसाऽभिहाणमुवइटुं । एत्तो तइयमदत्ता - दाणमिहाणं पत्रकूखामि ।।५७५२ ।। / पंको व्व जलं किट्टो व्व, दप्पणं चित्तभित्तिमिव धूमो। महलेइ चित्तरयणं, परधणहरणस्स सरणं पि ॥५७५३ ॥ एयपसत्तो सत्तो, अविभावेऊण धम्मविद्वांसं । अवहत्थिऊण सप्पुरिस - सेवियं कुलववत्थं पि कित्तिकलंकं पि अपेहिऊण, अवहीरिऊण जीयं पि । गीयखं हरिणो इव, पईवकलियं पयंगो व्व बडिसाऽऽमिसं व मीणो, भमरो कमलं व करिवहूफरिसं । वणवारणो व्व पावो, परधणहरणं कुणइ सो य ।।५७५६ ।। तजम्मे चि पावs, करकन्नच्छेयमच्छिनासं वा । करवत्तकिंतणं उत्ति-मंगपमुहंगभंग वा
।।५७५४।। ।।५७५५ ।।
॥५७५७॥
असत्यकथनेन वसुनृपस्य नरके गमनम् अदत्तादानस्वरूपं च ।
॥४४४॥