SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला संवेगमाहात्म्यम् ॥६॥ तह संवेगस निव्वेय-पमुहपरमत्थविन्थरो जत्थ । दुल्लम्भो सुमिगंमि वि, वणिज्जइ तं पर सत्थं ॥४४॥ जत्थ पुणाऽणाइभव-भासबसे सयं पि संसिद्धा । तह सुकर च्चिय गोवाल-बालविलयाइयागं पि ॥४५॥ कामऽत्थज्जणविसया, निवनीईगोयरा तह उवाया। देसिज्जति बहुहा, सत्थत्तमणत्थयं मण्णे ॥४६॥ इय संवेगाऽऽइहियऽत्थ-देसगस्सेव एत्थ सत्थस्स । सवणपरिभावणेसु, निच्च पि बुहेहिं जइयव्वं ॥४७॥ संवेगगब्भसुपसत्थ-सत्थसवणं हि होइ धण्णाणं । सवणेऽवि धण्णतरगाणं, चेव ता समरसाऽऽपत्ती ॥४८॥ अवि यजह जह संवेगरसो, वणिज्जइ तह तहेव भव्वाणं । मिजंति खित्तजलमिम्ग--याऽऽमकुंभ व्व हिययाइं ॥४९॥ सारोऽवि य एसो च्चिय; दीहरकालंपि चिन्नचरणस्स । जम्हा तं चिय कंडं, जंविधइ लक्खमज्झे वि ॥५०॥ सुचिर पि तवो तवियं, चिन्नं चरणं सुयं पि बहु पढियं । जइ नो संवेगरसो, ता तं तुसखंडण सव्वं ॥५१॥ तह संवेगरसो जइ, खण पिन समुच्छलेज १दिवसंतो । ता विहलेण किमिमिणा, बझाऽणुट्ठाणकटेण ॥५२॥ । पखंतो मासतो, छम्मासंतो व वच्छरंतो वा । जस्स न स होज तं जाण. दूरभव्वं अभव्यं वा ॥५३।। रूवे चक्खू मिहुणे, रहियालिया रसवईए जह लवणं । तह परलोगविहीए, सारो संवेगरसफासो ॥५४॥ एसो पुण संवेगो, संवेगपरायणेहि परिकहिओ । परमं भवभीरुत्तं, अहवा मोक्खाभिकंखित्तं ॥५५॥ |१ हिययंती पाठां० । २ हितालिका = हितश्रेणि. १. बानता. २.चम् - आचरितम ॥६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy