________________
संवेगरंगसाका
॥३२॥ ॥३३॥ ॥३४॥
रचनाप्रयोजनम्
॥५॥
सा पुण काउमणेहि वि, तदत्थपयडणसमत्थसत्थाणि । मोत्तुं १अभिउत्तेहि वि, नाउं तीरइ न ज सम्म तम्हाऽऽराहणसत्थं, सुपसत्थमहत्थहेउपरिकिणं । गिहिसाहूभयविसयं, वोच्छमहं तुच्छबुद्धी वि आरहणमिच्छंतो य, तिगरण पढममेव रुंभेज्जा । अनिरुद्ध जेग इमं, कि असुहं तं न ज कुणइ तहाहिअसमंजसं भमंतो, निरंकुसं विविहविसयरणमि । अरइरइकुमइकरिणी-कसायकलभोरुजूहजुओ कयबहुगुणतरुभंगो, पमायमयमत्तमणकरी एस । अवगुंठइ अप्पाणं, पए पए बहुविहरएणं अत्थनिरवेक्ववित्ती, पइवरवणऽन्नन्नवन्नकयघडणा । असइ व्व विलसमाणी, वाणी वि अणत्थपत्थारी असमंजसवावारो, सव्वत्थ समंतओ वि अनिरुद्धो । तत्तायगोलकप्पो, काओ विन होज कुसलकशे एकेकं पि इमेसि, लोगदुगावायवीयमऽनिरुद्धं । किं पुण तस्समवाओ, जएज ता तन्निरोहकए सो पुण पसत्थगंथऽत्थ-चिंतणा-विरयणाऽऽइया चेव । सम्मं पारद्धेणं, संजायइ नन्नहा जम्हा अत्थेहाए तस्सेव माणसं, भासणेण पुण वयणं । होइ च्चिय सुनिरुद्धं, तल्लिहणाईहिं पुण काओ एवं च कम्मबंधेक्क-हेउपडिरूद्धजोगपसरस्स । होही महप्पणो च्चिय, उवयारो पत्थुयपबंधा इह (य) तनिरोहजणिओ, एसुवयारो परोऽणुभवसिद्धो । संवेगवण्णणे पुण, पए पए पसममुहलामो १ अभियुक्तः।
॥३५॥ ॥३६॥ ॥३७॥ ॥३८॥ ॥३९॥ ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥
॥५॥