________________
संवेगरंगसाला
अभपदानस्प माहात्यम् ।
॥४३३॥
नचा मच्चुदुहत्ते, नाणाजोणीसमस्सिए जीवे । न हणेज बुहो केवल-मऽप्पोवम्मेण पासेजा ॥५५९५।। विद्धस्स कंटगेण वि, जायइ जीवस्स वेयणा तिव्वा । किं पुण पहम्ममाणस्स, सेल्लकुताऽऽइसत्थेहिं ॥५५९६॥ दठुमुवट्ठियहत्थत्थसत्थ-वहगे विसोयभयविहुरो। कंपइ जीवो ही! पत्थि, मच्चुतल्ल भयं लोए ॥५५९७।। 'मरसु' इमम्मि वि भणिए, जायइ जीवस्स दारुणं दुक्ख । कि पुण मारिज तस्स, तिकूखसत्थाऽमिघाएहि ॥५५९८।। जो जत्थेव य जायइ, जीवो सो तत्थ चेव कुणइ ई । दयमेव तेण संतो, निच्च कुव्वंति जीवेसुं ॥५५९९।। अभयप्पयाणसरिसं, अन्न दाणं न विजइ जए वि । ता तद्दाया जो किर, सच्च' सो चेव २दाणवई ॥५६००॥ दिजह धणकोडी जीवियं च, इह जंतुणो मरंतस्स । न य धणकोडि गेण्हइ, इच्छतो जीवियं जीवो ॥५६०१॥ राया वि देज वसुहं, मरणे समुवट्ठिए इय महग्धं । जो देइ जीवियं अखय-दाणदाई स जियलोए ॥५६०२॥ सो धम्मिओ विणीओ, सुविऊ दक्खो सुई विवेगी य । जीवेसु सुहदुहं जो, अप्पोवम्मेण परिमिणइ ॥५६०३।। दटुं समुवट्ठियमरण-मऽप्पणो जायए महादुक्ख । दट्ठव्या सव्वे वि हु, जीवा तेणाऽणुमाणेणं ॥५६०४॥ जं अप्पणो अणिटुं, परेसिमऽवि तं न सबहा कुजा। जारिसयं इह किजइ, पेच्चा वि फलं पि तारिसयं ॥५६०५॥ पाणेहितो वि पियं, न किचि जीवाण विजइ जए वि । ता अप्पोवम्मेणं, तेसु दया चेव कायव्या ॥५६०६॥ जो जह करेइ पावं, जेहिं निमित्तहिं जेण विहिणा य । सो तफलं पि पावइ, बहुसो तेहि चिय कमेहि ॥५६०७॥
१ रई = रतिम् । २ दानव्रती । .
॥४३३॥