________________
संवेगरंगसाला
हिंसात्यागस्य दयापालनस्य च गुणाः ।
॥४३४॥
जह दाया छेत्ता वा, एत्थ. फलं लहइ तम्विहं चैव । सुहृदुहदाई वि तहा, पुनं पावं च पाउणइ ॥५६०८॥ दुट्ठमणवयणकायाऽऽहेहि, जीवे उ जे चिहि संति । दसगुणियाऽइअणत, तेहिं चिय ते विहम्मति ॥५६०९॥ भीमभवकूखयदक्ख', दयं न बुज्झति जे उ हिसिल्ला। निवडई तेसु समजा, अवजवजाऽसणी घोरा " ॥५६१०॥ ता भो.! भणामि सच्च', विवजियव्वेव सव्वहा हिंसा। हिंसा विवज्जिया जइ, कुगती वि विवन्जिया चेव ॥५६११॥ पाणाऽइवायसंजणिय-पावपब्भारभारिया संता। जीवा पडति नरए, जले जहा लोहमयपिंडो ॥५६१२।। जे पुण इह. जीवेसुं, कुणंति सम्म विसुद्धजीवदयं । ते सग्गे मंगलगीय-तूरवसवणसुहए
॥५६१३॥ अच्छरगणाऽऽउलेसु य, रयणपयासेसु-बसविमाणेसु । जहचिंतियसंपन्जंत-सयल विसया सुरा हो ति ५६१४॥ तत्तो वि चुया असरिच्छ-लच्छिविच्छड्डपंडरजसेसु । सुकुलेसु चेव जायंति, सयलजयजीवसुहया य ॥५६१५।। दीहाळया अरोगा, निश्चमऽणुप्पन्नसोगसंतावा । कायकिलेसविमुक्का, दयाऽणुभावेण होन्ति नरा ॥५६१६।। जायंति.न हीणंऽगा, न पंगवो न वडहा न खुजा य । नो वामणा नलायन-वजिया नो विरूवा य ॥५६१७॥ सुदररूवा सोहना-संगया बहुधणा गुणगरिठ्ठा । अप्पडिमबलपरक्कम-गुणरयणविराइयसरीरा ॥५६१८॥ अम्मापिइपीइपरा, अणुरत्तकलत्तपुत्तमित्ता य । हुति य कुलवुढिकरा, नरा दयाधम्मकरणाओ ॥५६१९।। न पिएहिं विप्पओगो, न यावि अप्पियसमागमो तेसि । न भयं न गिलाणत्तं, न दोमणस्सं न हाणी य ॥५६२०॥ पुन्नाऽणु धिपुन्नाऽणु-भावी बज्झमंऽतर सव्वं । एवं अणकूलं चिय, सया वि संपज्जए तेसि ॥५६२१॥
॥४३४॥