SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला | अनुशास्तिद्वारे अष्टादशप्रतिद्वारनामानि । ॥४३१॥ अइदुक्कर' च पागय-जणस्स इममुत्तिमट्ठमऽणुसरिय । एवं चट्टसि अपमत्त-चित्तयाए तुमं धीरो ॥५५६८॥ एवं ठियस्स य तुहं, सविसेसगुणप्पसाहणसमत्थं । दावियदुग्गइपढि, देमि अहं किंपि अणुसहि ॥५५६९॥ | एत्थं पुण परिहरणीय-वत्थुविसयाणि पंच दाराणि । करणीयवत्थुविसयाणि, ताणि तेरस वियाणाहि ॥५५७०॥ ताई पुण १ अट्ठारस-पावट्ठाणाई २ अट्ठमयठाणा । ३ कोहाऽऽइणो ४ पमाया, ५ पडिबंधच्चायदार च ॥५५७१॥ तह ६ संमत्तथिरतं, ७ अरिहाऽईछक्कभत्तिमत्तं च । ८ पंचनमोक्कारपरतं, ९ संममाऽऽणोवओगोय ॥५५७२।। १०पंचमहव्वयरकखा, तहाऽवरं ११ खवगचउसरणगमणं । १२ दुक्कडगरिहाकरणं १३ तह सुकडऽणुमोयणा अण्णं ॥५५७३।। १४ वारसभावणनाम, तहाऽवरं १५ सीलपालणं जाण । १६इंदियदमणं १७ तवउज्जु-गत्त १८ निस्सल्लयं चेव ॥५५७४॥ एवं अट्ठारसग, पडिदाराणमऽणुसद्विदारम्मि । पडिसेहविहिमुहेणं, निद्दिट्ट नाममेत्तणं ॥५५७५॥ नियनियकमपत्ताई, ताई चिय वित्थरेण कित्तिसं । सिद्ध तसिद्धदिद्रुत-जुत्तिपरमत्थजुत्ताई ॥५५७६॥ इन्हिं तु तेर्सि' पढम, अट्ठारसपावठाणदारमऽहं । अट्ठारसपडिदार-प्पडिबई' ताव बन्नेमि ॥५५७७॥ पंसयइ अवगुडइ, जीवं जं तेण भन्नइ पावं । ठाणाणि पयाणि भवंति, तस्स अट्ठारस इमाणि ॥५५७८|| १पाणिवहाऽ २ लिय ३ मद्दत्त-गहण ४ मेहुण ५परिग्गहो ६ कोहो। ७माणो ८ माया ९ लोभो, १० पेज ११ दोसो तहा १२ कलहो । ॥५५७९॥ १३अब्भकूरवाणं १४अरईरई य, १५पेसुण्ण १६परपरीवाओ। १७मायामोसं १८मिच्छा-दंसणसल्लं ति पदममिह ॥५५८०॥ ॥४३१॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy