________________
संवेग
| अनुशास्तिद्वार|स्वरूपम् ।
रंगसाला
॥४३०॥
सद्धम्मोसहदाणा, पसमियकम्माऽऽमयो तयऽणु काउ' । सव्वंगनिव्वुई लद्ध-जयपसिद्धी सुवेजो व ॥५५५५॥ तइलोकमत्थयमणी, रमणीहियत्थाण दाणदुल्ललिओ। सिविद्धमाणसामी, समाहिलाभाय भवउ ममं ॥५५५६॥ परिकम्मउ अप्पाणं, गच्छउ गच्छंऽतर ममत्तं पि । छिदउ तहवि न साहइ, विणा समाहि अहिगयऽत्थं ॥५५५५॥ जम्हा खवगो तम्हा, ममत्तवोच्छेयमकिखउ वोच्छ। दार समाहिलाभो ति, तत्थ पडिदारनवगमिमं ॥५५५८॥ १अणुसट्ठी २पडिवत्ती य, ३सारणा ४कवयमह पर ५समया।६झाणं लेसा ८आराहणाफलं ९विजयणा चरिमं ॥५५५९॥ इह खलु कारणविरहे, न कजमुप्पाइ त्ति कज' च । एत्थं पत्थुयमऽच्चत्थ-मेक्कमाऽऽराहणारूवं ॥५५६०॥ तक्कारणं च पडिवन्न-चउविहाऽऽहारपञ्चखाणस्स । परमं समाहिलाभो, सो पुण अणुसद्विदाणम्मि ॥५५६१॥ होइ त्ति वित्थरेणं, वोच्छ पढममष्णुसद्विदारमऽहं । पडिसेहविहिपहाणऽत्थ-सत्थपयडणपईवसमं ॥५५६२॥ किर सुप्पसंतचित्त, सयमावि परिचत्तपाववावार । महुरगिराए खवगं, भणंति निजामगा गुरुणो ॥५५६३॥ हहो देवाणुप्पिय !, धन्नो सुहलकखणो सुकयसीमा। ससहरसरिच्छजसलच्छि-धवलियाऽऽसो तुम एत्थ ॥५५६४॥ माणुस्सजम्मजीविय-फलं तु तुमए पर समणुपत्तं । दोग्गइनिबंधणाण य, कम्माण जलंऽजली दिन्नो ॥५५६५।। जेणं तुमए तणमिव, पुत्तकलत्ताऽऽइपरियणपहाणं । संतं पि गिहाऽऽवासं, मोत्तण जिणि दवरदिकूखा ॥५५६६।। अच्चतभावसार, पडिवन्ना पालिया य चिरकालं । इन्हिं च सुणिजत पि, चित्तसंखोभसंजणगं ॥५५६७॥
१ मनई हितार्थानाम् ।
॥४३०॥