SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥५५४२॥ ॥५५४३॥ ममत्वव्युच्छेदाभिधानतृतीयमूलद्वारसमाप्तिः । ॥४२९॥ एवं खामणखमणाहि, दूरनिम्महियपावसंधाओ। भवइ जिओ तेणेमा, किच्च ति कयं पसंगणं खमणापरो य खमगो, अणुत्तरं तवसमाहिमाऽऽरूढो । पफोडे तो विहरइ, बहुभवबाहाकरं कम्मं । तहाहिजमऽतुच्छमहामिच्छत्त-वासणापरिगएण चिरकालं । अच्चतपावपच्चल-पावट्ठाणाऽणुचरणेण जं च पमायमहामय-मत्तेण कसायकलुसिएणं वा । दुग्गइगमेक्कसज', अवजमाऽऽवज्जियं कि पि तं सुद्धभावणाऽणिल-संधुक्कियरखमणजलणजालाहिं । खमगो खणेण निद्दहइ, सुक्कवडविडविनिवहं व इय सम्मं घाइयविग्ध-संघसंघाऽऽइखामणापरमो। सयमावि विरइय-निस्सेस-संघपामोकवसत्तखमो इहलोए परलोए, अनियाणो जीविए य मरणे य । वासीचंदणकप्पो, समो य माणाऽवमाणेसु निसिरित्ता अप्पाणं, सव्वगुणसमनियम्मि निजवए । संथारगविनिविट्ठो, अणूसुगो चेव विहरेजा इय परिकम्मविहीए, गणंऽतरत्थो ममत्तवोच्छेयं । काऊण मोकखकंखी, समाहिलाभत्थमुञ्जमइ इय सिरिजिणचंदमुणिद-रइयसंवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणिय, नवमं खमण त्ति पडिदारं । तब्भणणाओ य पुणो, ममत्तवोच्छेयनामयं एयं । मूलद्दारचउक्के, भणियं दारं तइजं पि संवेगरंगसालाराहणाए, पडिदारनवगनिम्मायं । ममत्तवोच्छेयामिहाणं, तइयं मलद्दार' समत्तं ॥५५४४॥ ॥५५४५॥ ॥५५४६॥ ॥५५४७॥ ॥५५४८॥ ॥५५४९॥ ॥५५५०॥ ॥५५५११॥ ॥५५५२॥ ॥५५५३॥ ॥५५५४॥ पणराइतुल्लाए . ॥४२९
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy