________________
संवेगरंगसाला
प्रथमं शिष्यस्य पश्चात् सूरिणः केवलप्राप्तिः ।
॥४२८॥
एवं वुत्ते दिण्णा, पव्वजा तस्स तेग मुणिवइणा । वेलकखयं उवगया, गया सठाणेसु य वयंसा ॥५५२८॥ तेगं भणियं भते !, बहुसयणो नो लहिस्समऽहमेत्य । धम्म काउमऽविग्धं, ता जामो अन्नगामम्मि ॥५५२९॥ एवं होउ तिष्णुमन्नि-ऊण सो पेसिओ तओ गुरुणा । मग्गपडिलेहणऽत्थं, पडिलेहिय आगए तम्मि ॥५५३०॥ सणियं कयपयखेवो, वेवंतो सो जराए मुणिनाहो । तकख धनिहियदकिखण-कोय गंतु समाऽऽद्वत्तो ॥५५३१॥ थेवपयखलणे वि हु, पहम्मि रयणीए चखुबलवियलो। जायपकोवा बाढं, निब्भच्छइ सिकखगं भुजो ॥५५३२॥ ताडेइ दंडएण य, सिरम्मि एवंविही पहो तुमए । पडिलेहिओ त्ति पुणरुत्त-मेव परुसं पयपंतो ॥५५३३॥ अह सिकखगो वि चितइ, अहो महापावभायणेण मएं । एस महप्पा एरिस-किलेस जलहिम्मि पकिखत्तो ॥५५३४॥ अहमेको चिय एयस्स, धम्मरासिस्स सिस्सछउमेणं । जाओ म्हि पञ्चणीओ, घिदी ! दुविलसियं मज्झ ॥५५३५।। इय अप्पाणं निदंतयस्स, सा का वि भावणा जाया । पाउब्भूओ जीए, से विमलो केवलाऽऽलोओ ॥५५३६।। तो सो निम्मलकेवल-पईवपायडियतिहुयणाऽऽभोगो। गंतु तहा पयट्टो, पयखलणा जह न से हवइ ॥५५३७॥ अह जायम्मि पभाए, दंडपहारुत्थरुहिरउल्लसिर। दट्टण सिकखगं चंड-रुदसूरी विचितेइ ॥५५३८॥ पढमदिणदिकिखयस्स वि, अहो!खमा सिकखगस्स एवविहा। एवंविहमाऽऽयरियं,मह पुण चिरदिकिखयस्साऽवि।।५५३९।। धी! धी! ममं विवेओ, धिद्धी ! सुयसंपया ममं विहला। धी! धी ! मम मूरितं, खमागुणेणं विहीणस्स ॥५५४०॥ इय संवेगोवगओ, तं खामे तो पराए भत्तीए । तं झाणं पडिवन्नो, जेणं सो केवली जाओ ॥५५४॥
॥४२८॥