________________
इभ्यसुतदीक्षा।
संवेगरंगसाला
For m War
॥४२७॥
अह एगम्मि अवसरे, केलिप्पियपियवयस्सपरिगरिओ। एगो महिन्भपुत्तो, नवपरिणीओ कयविभूसो ॥५५१४॥ वियरतो तियचच्चर-चउप्पहाऽऽईसु तेसि साहूणं । परिहासकयपणामो, आसीणो पायदेसम्मि ॥५५१५॥ तो तरस वयस्सहिं, परिहासेणं पयंपियं भंते !। एसो अग्ह वयस्सो, भववासाओ समुव्विग्गो ॥५५९६॥ इच्छइ घेत्तुं दिकखं, एतो चिय विहियपवरसिंगारो। इहई समागओ ता, पव्वञ्जमिमस्स देह ति ॥५५१७॥ आगारि गियकुसला, मुणिणो य मुणित्तु तेसि परिहासं । अणेता इव ठिया निय-कलाई काउमाऽऽद्वत्ता ॥५५१८॥ भुजो भुजो सुइर-पलाविणो जाव नेव विरमंति । दुस्सिखिया हु सिक्खंतु, ताव इइ चितयंतेहिं ॥५५१९।। साहहि विवित्तपएस-संठिओ चंडरुद्दमुणिनाहो । अम्हाण गुरू एसो, दाही दिकख ति निद्दिवो ॥५५२०॥
केलीकिलत्तणेणं, तत्तो ते सूरिणो गया पासे । पुवठिईए य सिट्ठा य, इन्भसुयदिखगहणिच्छा ॥५५२१॥ . अहह ! मए वि हु सद्धि', केलि' कुव्वंति कह महापावा । इइ चित्तऽभतरजाय-तव्वकोवेण तो तेणं ॥५५२२॥ भणियं जइ एवमऽहो, ता मह भूई लहु समप्पेह । उपणीया य लहु चिय कत्तो वि य से वयंसेहि ॥५५२३।। तो इब्भसुयं निबिड-गहेण घेत्तण तं सहत्थेण । उच्चरियनमोकारो, सूरी लुचेउमाऽऽरद्धो
॥५५२४॥ भवियव्ययावसेण य, जाव वयस्सा न किंपि जपंति । न य इन्भसुओ ता तेण, संसलोओ विणिग्मविओ ॥५५२५।। तो भणियमिब्भपुत्तण, भयवमाऽऽसी य एत्तियं कालं। परिहासो संपइ पुण, सब्भावो ता कुण पसायं ॥५५२६।। वियरेसु भावसार, संसारसमुद्दतरणतरकंड। दिनसिवनयरसोक्ख', जयगुरुजिणदेसियं दिकख ।५५२७॥
IAS
॥४२७॥