________________
संवेग
रंगसाला
॥४१४॥
घेत्तण य पव्वज्ज, विचित्ततवकम्मनिम्महियपावा । "ओमं" ति दूरदेसे, पेसियनीसेससीसस्स ॥५३४१॥
|आचार्यस्य जंघाबलपरिहीणस्स, तस्स एगागिणो ठियस्स तहिं । सूरिस्स असणपाणं, निवभवणाओ पणामेइ ॥५३४२॥
वैयावृत्त्य एवं वचतम्मि, काले अच्चतसुद्धपरिणामा। निद्धणियघाइकम्मा, सा पत्ता केवलाऽऽलोयं
॥५३४३॥
| केवलिपुव्यपवत्तं विणयं च, केवली अमुणिओ न लंघेइ । इइ सा पुव्वकमेणं, गुरुणो असणाऽऽइ उवणेइ ॥५३४४॥ IN आशातनायां एगम्मि य पत्यावे, सि भेणऽब्भाऽऽहयस्स सूरिस्स । जायाए तित्तभोयण-वंछाए उचियसमयम्मि ॥५३४५॥ पश्चात्तापश्च । तीए य तहच्चिय पूरियाए, विम्हइयमाणसो सूरी । भणइ कहं नायमिणं, मम माणसियं तए अज्जे! ॥५३४६॥ जं उवणीयं अइदल्लहं पि, भोजं अकालपरिहीणं । तीए भणियं नाणेण, केण ? पडिवायरहिएण ॥५३४७॥ धी! धी! मए अणज्जेण, कहमिमो केवली महासत्तो । आसाइओ त्ति सोगं, तो सरी काउमाऽऽरद्धो॥५३४८॥ मा मुणिवर ! कुण सोगं, अमुणिज्जंतो हु केवली वि जओ। पुवट्ठिई न मिदइ, एवं तीए य पडिसिद्धो ॥५३४९।। चिरसुचरियसामन्नो वि. किन निव्वुइमऽहं लहिस्सामि । इइ संसयं कुणंतो य, तीए सूरी पुणो भणिओ ॥५३५०॥ संदेहं कीस मुगीस !. कुगसि निव्वुइकएण जेण लहु। सुरसरियमुत्तरंतो, काहिसि कम्मक्खयं तुमऽवि ॥६३५१।। एवं निसामिऊणं, सूरी नाए आरुहिय गंगं । अइलंघिउ पवत्तो, परतीरगमामिलासेण ॥५३५२॥ णवरं जत्तो जत्तो, स निसीयइ कम्मदोसओ सो सो। नावादेसो मञ्जइ, सुरसरिसलिलम्मि अत्थाहे ॥५३५३॥
॥४१४॥ सव्वविणासं आसंकिऊण, निजामगेहि तो खित्तो। अन्नियपुत्ताऽऽयरियो, नावाहितो सलिलमज्झे ॥५३५४॥