________________
संवेगरंगसाला
शय्याद्वारस्वरूपसमाप्तिः संस्तारकद्वारप्रारम्भश्च ।
॥४०८॥
दो तिनि य वसहीओ, लेजा सुहनिग्गमप्पवेसाओ। कडचिलिमिणिजुत्ताओ, धम्मकहामंडवजुयाओ ॥५२६२॥ एगत्थ ठवे खवगं, गच्छट्ठियसाहुणो य अन्नत्थ । मा होज भोयणरुई, खवगस्साऽऽहारगंधेण ॥५२६३॥ पाणाऽऽईणि वि तहियं, ठवेज जम्मि निएज नो खवगो। न य अपरिणया मुणिणो, कम्हा नणु भन्नइ निमित्तं ॥५२६४॥ असमाहियस्स खवगस्स, कहवि मा पेच्छिऊण दिज्जत । असणाऽऽई मुद्धाणं, तदुवरि अप्पच्चओ होजा ॥५२६५॥ चिरभवपरंपरापरि-चियत्तणेणाऽवि कहवि मा गिरी। पाउब्भवेज सहसा, खवगस्स महाऽणुभावस्स ॥५२६६॥ आराहणामहोयहि-तडपत्तरसावि खवगपोयस्स । आवडइ कहवि विग्यो वि, जेण तेणेस जत्तो ति ॥५२६७॥ इय धम्मसत्थमत्थयमणीए, संवेगरंगसालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥५२६८॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे बीयं, भणियं सेज ति पडिदारं ॥५२६९।। सेञ्जाए जहुत्ताए वि, होज्ज संथारगं विणा न रई। आराहगस्स तम्हा, तद्दारमियाणि कित्तेमि।
॥५२७०॥ पुव्वं पवंचियाए, सेज्जाए जत्थ किर पएसम्मि । मूसगरयउक्केरस्स, नत्थि थेवं पि उद्दवणं
॥५२७१॥ ऊसतुसाराऽऽईणं, न विणासो न य पईवविज्जूणं । न य पबलप्पवणाणं, पाईणपडीणपभिईणं ॥५२७२॥ न य संघट्टो वीयाण. सालिपमुहाण नेव हरियाणं । नोवद्दवणं पि पिपीलि-याऽऽइयाणं तसजियाणं ॥५२७३॥ अमणुन्नदव्वगंधा-ऽऽइणो य असमाहिकारिणो न जहिं । तत्थ घसभिलुगरहिए, 'हियए खबगस्स पयईए ।।५२७४।।
१ हितदे ।
॥४०८॥