________________
संवेगरंगसाला
मङ्गलम्
॥२॥
तं नमह महावीरं,-१अणंतरायं पि परिहरियरायं । २सुगयंपि सिवं सोमं पि, चत्तदोसोदयारम्भं ॥४॥ जे निव्वाणगया वि हु, नेहदसावजिया वि दिपंति । ते अपुव्वपईवा, जयन्ति सिद्धा जयपसिद्धा ॥५॥ अइसयसहस्ससुंदर-मयरंदुद्दामसुयसरीयस्स । जिणमुहसरप्पसूयस्स ४मूलनालाइयं जेहिं ॥६॥ पालित-परूविन्ते, निच्चं पंचप्प-यारमायारं । गुणगणहरे गणहरे, ते गोयमपमिइणो वंदे ॥७॥ अणवरयसुत्तदाणा-णदियमुणिभमरनियरपरियरिए । निच्चं चरणपहाणे, करिणो व्व थुणामि उज्झाए ॥८॥ तं नमत महावीर-मनन्तरायमपि परिहतरागम् । सुगतमपि शिचं, सोममपि त्यक्तदोषोदयारम्भं ॥४॥ ये निर्वाणगता अपि खलु, स्नेहदशावर्जिता अपि दीप्यन्ते । ते अपूर्व प्रदीपा जयन्ति सिद्धाः जगत्प्रसिद्धाः ॥५॥
अणंतरायपि परिहरियराय' इति पदे अनन्तरागमपि परिहतरागम् इति पदसंस्कारे विरोधो वर्त्तते तथाऽपि अनन्तरायमपि परिहुतरागम् इति पदसंस्कारकरणेन तत्परिहारो भवति । '२सुगय पि सिव' इत्यत्र यः सुगतः सः कथं शिवो भवितुमर्हति इति विरोधो भवेत्, तथापि शोभनं गतं-शानं यस्य सः = सुगत इति तात्पर्यग्रहणेन सुगतोऽपि शिव:-कल्याणकारी भवतीति विरोधपरिहारो भवत्येव । 'सोमपि चत्तदोसोदयारंभ' इत्यत्र सोमः-चन्द्रः दोषायाः-रात्रेः उदयस्य आरम्भक एव इति विरोधो वर्त्तते किन्तु सोमः-सौम्यः भगवान् दोषाणां-रागादिदोषाणाम् उदयस्य यो आरम्भः स: त्यक्तः येन स: त्यक्तदोषोदयारम्भो भवत्येव । एवमन्यत्रापि यथायथं पदघटना कार्या । ४ थूल० ।
॥२॥