SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ मङ्गलम् संवेगरंगसाला ॥१॥ णमोऽत्थु ण समणस्स भगवो महावीरस्स । अचिन्त्यमहिमानिधानश्रीशद्धेश्वरपार्श्वनाथाय नमः । अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः। श्रीश्रुतदेवतायै नमः । सिरिजिणचन्दसूरिविरइआ संवेगरंगसाला रेहइ जेसि पयनह-परंपरा उग्गमन्तरविरुहरा । नमिरसुरमउडसंघट्ट-खुडियवररयणराइ व्व ॥१॥ अहव सिवपहपलोयण-मणजणहत्थप्पईवपंति व्च । तिहुयणमहिए ते उसम-प्पमुहतित्थाहिवे नमह ॥२॥ अज वि य कुतित्थियहत्थि-सत्थमच्चत्थमोत्थरइ जस्स । १दुग्गनयवग्गनहनिवह-भीसणो तित्थमयनाहो ॥३॥ राजते येषां पदनखपरम्परा, उद्गमद्रविरुचिरा । नम्रसुरमुकुटसंघट्ट-खण्डितवररत्नराजिवत् ॥१॥ अथवा शिवपथप्रलोकनमनोजनहस्तप्रदीपपक्तिवत् । त्रिभुवनमहितान् तान् ऋषभ-प्रमुखतीर्थाधिपान् नमत ॥२॥ अद्यापि च कुतीर्थिकहस्तिसार्थ-मत्यर्थमाक्रामति यस्य । दुर्गनयवर्गनखनिवह-भीषणस्तीर्थमृगनाथ: ॥३॥ १ दूग। ॥१॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy