SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥३॥ कारुण पुष्णाहिए - धम्मुजय जंतुजणियसाहेज्जे । दुञ्जयनिजियमयणे, मुणिणो पणमामि १ नवनिहिणो ॥ ९ ॥ गुणरायरायहाणि, नमामि सव्वन्नुणो महावाणि । भीमभवागड निवडंत - जंतुनिरवञ्जरज्जुं व ॥ १० ॥ तं जय पवयणं २पव-यणं व सारं जमंगिणो दटुं । वसह व्व उप्पहं पत्थि - या विलग्गंति मग्गंमि ॥ ११ ॥ चिन्तारघट्टसंजोयणेण, सुहझाणवसहसेणीए । जे भवकूवादाय - विऊणमुद्धं पराणिति ||१२|| आराहणाघडीमा-लियाए आराहगंगिवग्गुदयं । निजामगे गुरू ते, मुणिणो य नमामि सविसेसं ॥१३॥ सुगइगममूलपयवी - चउखंधाराहणा इमा जेहिं । संपत्ता ते वंदे, मुणिणो गिहिणो य अभिनंदे ||१४|| आराहणा भगवई, जयउ जए जं दढं समारूढा । नावं व भव्वभविणो, तरन्ति रुदं भवसमुहं ॥ १५ ॥ सा जयइ य सुयदेवी, जीए पसाएण मंदमइणो वि । कहणो भवंति नियइच्छि - यत्थनित्थारणसमत्था ||१६|| सयलजणसलहणिअं, पयविं जेसिं पयप्पभावेण । पत्तोम्हि विबुहपणए, ते नियगुणो पणिवयामि ||१७|| इत्थं समत्थथोयव्व-सत्थविसयाए पत्थुयथुईए । करडिघडाए सुहडो व्व, दलियपच्चूहपडिवख ॥१८॥ मंदमई वि सयमहं महन्तगुणगणगुरूण सुगुरुण । चरणपसाएणं भव्त्र - हियकए कि पि जंपेमि ॥ १९ ॥ [ जुम्मं ] इह हि वियंभंतकयंतसीह - हम्म न्तजन्तुमिगनिवहे । विलसिरदुद्दतिं दिय - सावयउप्पंकलल्लके ॥२०॥ १ तव० । २ प्राजनम् मङ्गलम् ॥३॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy