________________
संवेगरंगसाला
॥३९३॥
||५०६४।।
I
देसकुलगिहत्थेसु ं, अइरित्तवहिम्मि जो अईयारो । चरिमवए अइयारो, सो वि हु आलोयणाजोग्गो ।।५०५९।। दियगहियाऽऽइचउहा, निसिभत्तत्रयम्मि जो अईयारो । सुगुरुसमीपे सो वि हु, सम्मं आलोयणाअरिहो ||५०६०॥ उत्तरगुणे य पिंडग्गहम्मि, अहवा वि भिक्खुपडिमासु । भावणचारसगम्मि, दव्वाऽऽइअभिग्गहेसु च ॥ ५०६१। पडिलेहणापमञ्जण-पत्तुवहिनिसीयणाऽऽइविसयम्मि । जो अहयारो विहिओ, सो वि हु आलोयणिजो त्ति ||५०६२|| ईरिया अणुवओगे, सावज्जोहारिणीए भासाए । अविभत्तवाणाऽऽ - गहणओ एसणाएव ||५०६३।। अप्पडिलेहपमजिय-भंडगउवगरणगहणनिखेवे | उच्चाराईणमर्थ - डिले वि जह तह य परिट्ठवणे इय पंच समई, गुत्सु य तीसु जो अईयारो । जाओ पमायओ को वि, सो वि आलोयणाअरिहो ||५०६५। इय रागाssवसेणं, नविवेगेण असुहलेसेणं । जं कलुसियं चरितं तं सह आलोयणिज' तु एवं तवम्मि अणसण - माऽऽपयारेहि' बज्झरूवंम्मि । अभिंतरम्मि वि तहा, पायच्छित्ताऽऽइभेएहि सत्तीभावम्मि वि, जमणायरणं कथं पमाएणं । सो होड़ ऊईयारो, आलोएयव्वओ नियमा विरिए वि हु अइयारं, सपरकमगोवणेण किच्चेसु । सिवगइनित्र धणेसु आलोएयन्वयं जाण रागद्दोसकसाओ - वसग्गइंदियपरिसहट्टेण । जं दुट्टु वट्टिय तं पि, संममाऽऽलोइयन्वं ति मंदाऽवधारणते, जे य नो सुमरणापहे ठति । असदस्स तस्स ओहेण, ते वि आलोइयव्वा उ एवं विचित्तभेयं, आलोएयव्त्रयं तु निहिं । जह सा दवावियन्वा, गुरुणा तह संपयं वोच्छ
॥५०६६॥
||५०६७।। ||५०६८।।
||५०६९।।
11400011
॥५०७१ ॥
।।५०७२ ।।
आलोचयितव्य अतिचाराणां
स्वरूपम् ।
led
।।३९३३ ॥
P