SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला आलोचयितव्यविषयद्वारम् । ॥३९॥ - ते पुण नाणसण-चरणतवोविरियभेयभिन्नस्स । पंचविहाऽध्यारस्स3 वितहपवितीए मायच्वं ॥५०४५ तत्य समत्थपयत्थ-प्पयासणे सरयसूरसरिसस्स । अइसयनिहिणो नाणस्स, भयवओ भुवणमहियस्स ॥५०४६॥ जों को विहु अइयारो, कालाऽऽइसु वितहसेवणाजणिओ। सो कुसलसल्लभूओ, आलोएयव्वओ सम्मं ॥५०४७।। सन्नाणलच्छिविच्छड-धारगाणं च पुरिससीहाणं। तह नाणाऽधाराणं, पोत्थयघडपट्टियाऽऽईणं ॥५०४८॥ चरणाऽऽघट्टणेणे, हीलाकरणेण अविणएणं वा। जो अइयारो विहिओ, आलोएयव्वओ सो वि १५०४९॥ एवं खु दंसणम्मि वि, संकाऽऽईणं कहं पि करणेण । उववूहणाऽऽइयाण य, पमायदोसा अकरणेण ॥५०५०॥ RAL तह पवयणप्पभावग-पुरिसविसेसाण जणपसिद्धाणं । पावयणियपमुहाणं, उचियपवित्तीअकरणेण ॥५०५१।। सम्मत्तनिमित्ताणं, तहेव जिणभषणबिम्बमाऽऽईणं । जिणसिद्धसूखिायग-समणाग तवस्सिणीणं च ॥५०५२॥ सावयसुसाविगाण य, अचाऽऽसायणअवन्नमाऽईहिं । जो विहिओ अइयारो, सो वि हु-आलोयणाविसयो ॥५०५२। चरणम्मि वि मूलुत्तर-गुणरूवे समिइगुत्तिरूवे य । जो अड्यारो सो वि हु, आलोएयव्वओ तत्थ ॥५०५४॥ छजीवनिकायाण, घट्टणपरितावणाए उद्दवणे । पाणाऽइवायविरमण-विसयो संभवइ अइयारो ॥५०५५॥ एवं बीयवयम्मि वि, कोहेणं माणमायलोभेहिं । हासेण भएणं वा, तहाविहाऽसच्चवयणम्मि १५०५६।। पहुणा जमऽदिन्नाणं, सञ्चित्ताचित्तमीसदव्याणं । हरणं तं तइयव्वय-गोयरमइयारमऽवगच्छ ॥५०५७॥ सुरतिरियनरित्थीण, पत्थणबहिलसणसेवणाईहि । तुश्यियए अड्यारं, आलोएयध्वयं जाण १५०५८ ॥३९२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy