________________
संवेगरंगसाला
गुगशेखर पूरि
देशनायां
अह एगम्मि अवसरे, समोसढो नयरचाहिरुजाणे । बहुसमणसंघसहिओ, सूरी गुणसेहरो णाम ॥४७६६।। तव्यंदणवडियाए, सबालबुड्ढाऽऽउलो नगरलोगो। वाहणजाणाऽऽरूढो, महाविभूईए तत्थ गओ ॥४७६७।। राया वि तम्मि समए, तेणेव पुरोहिएण सह तुरए । आवाहिउँ पयट्टो, पुरस्स बहियाविभागम्मि ॥४७६८।। अह तं नयरीलोयं, इंतं विणियत्तमाणमऽवि दट्ट। कोऊहलेण रन्ना, पुटुं कि अज्ज को वि महो? ॥४७६९।। जेणेस जणो एवं, पवराऽलंकारभूसियसरीरो!। निययविहवाऽणुसारेण, सव्वओ वियरइ जहिच्छं ॥४७७०।। सिहो य परियणेणं, परमत्थो तो सविम्हओ राया। उजाणे तम्मि गओ, वंदिय सूरि निसन्नो य ॥४७७१॥ तो रायपमुहपरिसं, उदिसि मूरिणा वि धम्मकहा। पारद्वा जलहरगजि-गहीरघोसाए वाणीए ॥४७७२।।
जीवदयास्वरूपम् ।
॥३७॥
हंभो नरवर ! नीसेस-सस्थपरमत्थसंगया एत्थ । सलहिजइ जीवदया, एक च्चिय सव्वसोकखकरी ॥४७७३।। एयाए न विउत्तो, ससि व्व स्यणि विणा मणागं पि । पावइ सोहं धम्मो, तवनियमकलावकलियो वि ॥४७७४॥ एयाए निरयमणा, गिहिणो वि गया सुरिंदभवणेसु । एयविमुहा य मुणिणो वि, नरयमइदुहकरं पत्ता ॥४७७५|| जो बंछइ अच्छिन्न', सोकखमऽतुच्छ तहाऽऽयं दीहं । सो कप्पमहापायव-लयं व पालेइ जीवदयं ॥४७७६।। सुमुणिपणीओ वि सुजुत्तिओ वि, जो नाम जीवदयारहिओ। सो भीमभुयंगो इव, धम्मो दूरेण हेयव्यो ॥४७७७।। एवं भणिए गुरुणा, जागविहिपरूवगम्मि नरवइणा । उवरोहियम्मि दिट्ठी, कुवलयदलसच्छहा खित्ता ॥४७७८॥
||३७१॥