________________
संवेग
रंगसाला
प्रतिलेखनाद्वार|स्वरूपम् ।।
॥३७०॥
अइरभसकयाणं पुण, पाएण पओयणाण पजते । धम्मऽत्थसंगयाण वि, न विवागो निव्वुई जणइ ॥४७५४॥ इय धम्मतावसाऽऽसम-समाए संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥४७५५॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमे परिच्छ ति, सत्तमं दारमुवइट्ठ ॥४७५६॥ विहिओभयपकखपरिकखणे वि, नाऽऽराहणऽस्थिणो कजं । जीए विणा निविग्धं, संपञ्जइ भाविकालम्मि ॥४७५७।। तं पडिलेहं एत्तो, कित्तेमि सा पुणो भवइ एवं । किर निजामगसूरी, सुगुरुपरंपरयपत्तेण
॥४७५८॥ खबगस्सुवसंपन्नस्स, तस्स आराहणाए वकूखेवं । दिव्वेण निमित्तेणं, पडिलेहइ अप्पमत्तमणो
॥४७५९॥ रजं खेत्तं अहिवइ-गणमऽप्पाणं च पडिलिहिताणं । तमऽविग्धम्मि पडिच्छइ, अप्पडिलेहाए बहुदोसा ॥४७६०॥ परओ वा तं नाउ', पारगमिच्छंति इहरहा नेव । सिवखेमसुभिक्खेसुं, निव्वाधाएण पडिवत्ती ॥४७६१।। इहरा रायाऽऽईणं, सरूवपडिलेहणाए विरहम्मि । आराहणाए विग्धो वि, होज हरिदत्तमुणिणो व्य ॥४७६२॥
तहाहि
संखपुरे नयरम्मि, पसिद्धिपत्तो नराहिवो आसि । सिवभद्दो नामेणं, महाबलो विजियसत्तुकुलो उवरोहिओ य वेय-प्पमोकखनीसेससत्थकुसलमई । मतिसागराभिहाणो, अहेसि से सम्मओ बादं तेण य राया अणवस्य-मेव निबिग्घरजमुहहेउ । दुग्गइनिबंधणेसु वि, पयट्टियो 'जन्नकज्जेसु
१ जन्नकज्जेसु = यज्ञकार्येषु ।
॥४७६३॥ ॥४७६४॥ ॥४७६५॥
॥३७॥