________________
संवेगरंगसाला
शल्यअनुद्धरणे दोषाः।
॥३६५।।
को वि विवेयवियलो, जइ नाऽऽलोएइ सम्ममुवउत्तो। तं जो अवायदंसण-पुरस्सरं सासए एवं ॥४६८७।। इहलोए अवियडते, सढो त्ति संभावणा अकित्ती य । परलोए पुण माइ-तणेण अंतो असारस्स ॥४६८८॥ इहभवकयभावविहूण-कट्ठकिरिया वि कुगइहेउ ति । सो चिय बुच्चइ सूरी, अवायदंसि त्ति नामेण ॥४६८९॥ एवं विहगुणगणसंगओ य, एसो महुरवयणेहिं । जंपेइ भो महायस!, खवग! विभावसु सम्ममिमं ॥४६९०।। जह नाम कंटगप्पमुह-दव्वसल्लं पि धुवमऽणुद्धरियं । जणयइ जणस्स देहे, ण केवलं वेयणं चेव ॥४६९१॥ किंतु १जरडाहरफग-जालागद्दभदुसज्झलुयती य । तदऽवररोगसमुहं पि, जणइ ता जाव मरणं पि ॥४६९२।। तह चेव भावसल्ल', भिकूखुस्स वि मोहमोहियमइस्स । सम्मं खु अणुद्धरियं, धरियं अप्पाणए चेव ॥४६९३।। जणयइ ण केवलं इह-भवम्मि अजसाऽऽई चेव कितु परं । संजमजीवियहरणा, चारित्ताऽभावमरणं पि ॥४६९४।। आसमलणं व अरिपोसणं व, निम्मवणमऽसुहकम्माणं । जणयइ भवंऽतरेसुं, अइदुल्लहबोहियत्तं च ॥४६९५॥ तो भट्ठबोहिलाभो, अणंतकालं भवन्नवे भीमे । जम्मणमरणाऽऽवत्ते, अणोरपारम्मि दुहसलिले ॥४६९६॥ उच्चाऽणुच्चासु विचित्त-भेयजोगीसु दुक्खदोणीसु । वच्चं'तो पच्चतो, सुतिकूखदुक्खऽग्गिणा चिट्टे ॥४६९७।। तहालद्धणमेत्य जीवो, संसारमहन्नवम्मि सामन्नं । तवसंजमं च अबुहो, नासेइ ससल्लमरणेण
॥४६९८॥ १ ज्वर-दाह-रप्फग = वल्मीको = रोगविशेषः - ज्वाला-गर्दभ = रोगविशेषः - दुःसाध्य-लुयती = रोगविशेषः इत्यादयो रोगाः ।
॥३६५॥