________________
संवेग
रंगसाला
॥३६६||
॥४६९९ ॥
11800211
॥४७०२ ॥
मरिउ सल्लमरणं, संसाराऽडविमहाकडिल्लम्मि । सुइरं भमंति जीवा, अणोरपारम्मि ओहन्ना नवितं सत्थं व विसंव, दुप्पउत्तो व्य कुणड वेयालो । जंतं व दुप्पउत्तं, सप्पो व्व पमाइओ कुद्धो ॥४७०० ॥ जं कुइ भावसल, अणुद्धियं मरणदेसकालम्मि | दुल्लहबोहीयत्तं, अनंतसंसारियत्तं च ता न खमं खु पमाया, मुहुत्तमऽवि चिट्ठिउ ससल्लेण । लजागारवरहिओ, अओ तुमं सल्लमुद्धरसु उप्पाडित्ता सल, मूलम सेसं पुणन्भवलयाए । उम्मुक्कभया धीरा, तरंति भवसायरं जेण इय जड़ अवायदंसी न होज निजामगो वि खवगस्स । ता तस्स ससल्लस्स वि, किं फलमाऽऽराहणाकरणं तम्हा वगेण सया, अवायदंसिस्स पायमूलम्मि । अप्पा निवेसियव्त्रो, धुवा हि आराहणा तत्थ आयसपत्तनिहित्तं जलं व आलोइया अईयारा । न परिस्सवन्ति जत्तो, अपरिस्सावि तयं बिंति मिद तेण रहस्सं, सो साहू तेण होड़ परिचत्तो । अप्पा गणो पवयणं, धम्मो आराहणा चैव लजाए गारवेण य, कोई दोसे परस्स कहियम्मि । विष्परिणवेज ओहा-वेज व गच्छेज मिच्छत्तं कोई रहस्सए, कए 'पउट्टो हणेज तं सूरिं । अप्पाणं वा गच्छ, मिदेज्ज करेज्ज उड्डाहं इच्चेवमाऽऽइदोसा न हो ति गणिणो रहस्सधारिस्स । अपरिस्सावी तेणं, मग्गिज्जर निज्जवगसूरी अट्टगुणोवेयस्स, सूरिणो पयपसायओ खवगो । आराहणमाऽऽराहर, संपुष्णं हयपमायरिऊ १ पउट्ठो = प्रद्विष्टः ।
॥४७०३ ॥ ॥ ४७०४ ||
11890411
॥४७०६ ॥
॥४७०७॥
||४७०८ ||
।।४७०९ ।।
॥४७१०॥ ॥४७११।।
अपायदर्शिअपरिश्रावणोः
स्वरूपम् ।
॥३६६॥