________________
संवेग
अनुशास्तिः।
रंगसाला
॥३३७॥
जं च परमत्थगोयर-संसयतमखंडणेकमायंड । संवेगपसमजणगं, कुग्गहगहनिग्गहपहाणं
॥४३३५॥ सपरोवयारगरुयं, पसत्यतित्थयरनामनिम्मवणं । जिणभणियाऽऽगमवकखाण-करणमिममऽणऽणुगुणजणगं ॥४३३६॥ अगणियपरिस्समो ता, परेसिमुवयारकरणदुल्ललिओ। सुंदर ! दरिसेज तुम, सम्म रम्म अरिहधम्म ॥४३३७।। पडिलेहणाऽऽइदसभेय-भिन्नमुणिचक्कवालकिरियाए। खंतीमहवपमुहे, दसप्पयार य जइधम्मे ॥४३३८॥ सत्तरसविहे तह संजमम्मि, सीले य सयलसुहफलए। कि वहुणा अन्नेसु वि, सभूमिगाउचियकिच्चेसु ॥४३३९।। निच्च पि अप्पमाओ, कायव्यो सव्वहा वि धीर ! तुमे। उज्जमपरे पहुम्मि, सीसा वि समुज्जमंति जओ ॥४३४०॥ सत्तेसु सया मेत्ती, पसंतचित्तण तह तुमे किच्चा । सम्माणदाणवयणाऽऽ-इएहि पीई पुण गुणिसु ॥४३४१॥ करणीय - कारुणं, दीणाणाहऽधबहिरदुहिएसु । अगुणिगुणिनिन्दगेसु, पावपसत्तेसु य उवेहा ॥४३४२॥ वड्ढ'तओ विहारो, कायव्यो सव्वहा तहा तुमए। हे सुंदर ! दरिसणनाण-चरणगुणपयरिसनिमित्तं ॥४३४३।। संखित्ता वि हु मूले, जह वढइ वित्थरेण वच्चंगी। उदहिंऽतेण वरनई, तह सीलगुणेहि वढाहि ॥४३४४।। मज्जाररसियसरिसं, सुंदर ! तं मा हु काहिसि विहारं। इहरा हारिहिसि धुवं, अप्पाणं चेव गच्छ' च ॥४३४५।। सीयावेइ विहार', गिद्धो सुहसीलयाए जो महो। सो नवर लिंगधारी, संजमसारेण निस्सारो ॥४३४६।। जो रज्जदेसपुरगाम-गिहकुले चइय ते च्चिय १ममाइ। सो नवर लिंगधारी, संजमसारेण निस्सारो ॥४३४७।।
१ ममाइ = ममत् करोति ।
॥३३७॥