SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ संवेग THA रंगसाला सरिणा नूतन-आचार्य कृता अनुशास्तिः । ॥३३६॥ पणझ्यणसंकुलम्मि, कुलम्मिः जम्मों पसत्थजाई य । तह रूवं च उदग्गं, बलमाऽऽरोग्गं सुचिरमाऽऽउ ॥४३२२।। विनाणं सद्धम्मे, बुद्धी सम्मत्तम विकलं सीलं । न हि इय कुसलकलावो, कह वि अउन्नाण संपडइ ॥४३२३।। एवं सामन्नेणं, सव्वाणुववृहणं करेसाणं । तो पढर्म अणुसद्धि, वियरइ, गणनायगस जहा ॥४३२४॥ निजामओ-भवनव तारणसद्धम्मजाणवत्तम्मि । मोकवर्पहसत्यवाहो, अन्नाणऽधाण चकूल य ॥४३२५।। अत्ताणाणं ताणं, नाहोऽनाहाण भव्यसत्ताणं । तेण तुमं सुपुरिस ! गरुय-गच्छभारे निउत्तो सि ॥४३२६।। छत्तीसगुणधुराधरण-धीरधवलेहि पुरिससीहेहि । गोयमपामोक्खेहि, जं अक्खयसोकुरखमोकखकए ॥४३२७।। सव्वुत्तमफलजणयं, सव्वुत्तमपयमिमं समुव्बूढ । तुमए वि तयं दढमऽसह-द्विणा धीर! धरणीयं ॥४३२८।। धमाण निवेसिअइ,धमा गच्छंति पारमेयस्स । गंतु इमस्स पार, पार दुक्खाण वञ्चति ॥४३२९।। न इओ वि पर परमं, पयमऽथि जए वि कालदोसाओ। वोलीणेसु जिणेसु, जमिणं पवयणपयासकर ॥४३३०॥ अओ- - - - नाणाविणेयवग्गाऽणु-सारिसिरिजिणवराऽऽगमाऽनुगयं । अगिलाणीएऽणुवजीवि-णा य विहिणा पइदिणं पि ॥४३३१॥ कायव्वं वकूखाणं, जेण परत्थुञ्जएहि धीरेहिं । आरोवियं तुममिम', नित्थरसि पयं गणहराणं ॥४३३२।। जम्मजरमरणदारुण-दीहरभवगहणभमणरीणाणं । परमपयकप्पपायव-सुहफलसंपत्तिमिच्छ्रणं ॥४३३३॥ एयाण भव्वसत्ताण, जं न भुवणे वि सुदरो अन्नो। जिणभणियधम्मसत्थो-बएससरिसोऽथि उवयारो ॥४३३४॥ S ॥३३६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy