________________
इस घेरपर परपसम-गड्या उसिमडकालम्मि । सविसेसा सिस्सगणस्स, खामणा सुहफला होइ
॥४३०९||
सैवेग
रंगसाला
अनुशास्तिद्वारस्वरूपम् ।
॥३३५॥
खामितस्स इह गुणा, निस्सल्लया विणयदीवणा मग्गो । लापवियं एगतं, अपडियो य होई कओ॥४३१०॥ इय गुणमणिरोहणगिरिधराए, संवेगरंगसालाए । मरणरणजयपडागो-बलभनिबिग्घहेऊए
॥४३११॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे भणियं हि, खामणा बीयपडिदार ॥४३१२॥ समयविहिविहियमुणिखामणो वि, न समाहिमुबलभइ सम्मं । जीए विणा सा एत्तो, देसिजइ कि पि अणुसड्डी ॥४३१।। अह जहविहीए एगग्गयाए, सव्येसु धम्मजोगेसु । उजममाणमणुदिणं, वहढतबिसुद्धउच्छाह ॥४३१४॥ अवगयसमयरहस्सं, जइजणजोग्गं समत्थमाऽऽयार । सयमविकलं कुणतं, सेसमुणीणं पि दसेत ॥४३१५॥ नियपयपइडियं पेच्छि-ऊण रिंगणं च नीसेसं । संजमरयं महप्पा, सो पुवुवद सियो पूरी ॥४३१६॥ अणुवकयपराणुग्गह-पसत्तचित्तो दह' महासत्तो । संवेगगम्भहियओ, अणुमोयइ उचियसमए य ॥४३१७॥ वियर गुरुगुणनिवह-प्पबुदिपुडीए धुयकवुद्धिमलं । सुपसममणो पुहमण-तुतिपयपसमनिस्संद' ॥४३१८|| मुसिणिबमसंदिर गंभीर' भवविरागसंजणणि । अणहममोह अमिहेय-गाहिणि कुग्गहग्गसणिं ॥४३१९।। मणतुरयधम्मजाहि, महुरत्तणविजियखीरमहुलाह। अणुरंजियमसहि, गणिणो सगणस्स अणुसहि ॥४३२०।। हमो देवाणुपिया !, अण्णा तुम्मे जयम्मि जेहिं इमं । पतं पिसेसदुलह, आरिषदेसम्म मणुपत्तं ॥४३२१।।
॥३३५॥