________________
संवेगरंगसाला
सर्पस्य स्वाध्यायमूमौ आगमनं शिष्याणाम् उपदेशेन सुरत्वप्राप्तिः ।
॥३३॥
पडिवालिय स्वणमेक, पुणो पयम्मि तम्मि अवसउणो। पुणरवि तहेव जाओ, ताहे थेरा विचितंति ॥४२९५॥ होयव्यमेत्य केणावि, कारणेणं वयं पिता जामो । इ तेणं चिय समग, गया उ सज्झायभूमीए ॥४२९६॥ अह थेरमझयारे, पुष्यभवाऽतुच्छमच्छरवसेण । तं पेच्छिऊण भीमो, भुयगस्स वियंमिओ कोवो ॥४२९७।। तंडवियपयंडफणो, अरुणच्छिच्छोहपाडलियगयणो। दूरविदारियषयणो, पहुच तं धाविओ ताहे ॥४२९८॥ मोसण सेसमुणिणो, महया वेगेण सिस्समऽणुसरि । बच्चतो सो कहमवि, पडिहरो झचि थेरेहि ॥४२९९।। नायं च तेहिं नूर्ण, को वि इमो साहुपचणीओ ति। विद्व सियसामग्रो, एवं जो उबहइ घेर ॥४३००॥ एगम्मि य पत्थावे, समागओ तत्थ केवली भयवं । पुट्ठो धुसंतमिमं च, सो य थेरेहि जण ॥४३०११॥ तो केवलिणा तेसि, पुल्चोइयमूरिवइयरो सव्वो। तदुपरि पोसगम्भी, निदेसिओ मूलओ व ॥४३०२॥ एवं निसामिऊणं, घेरग्गाऽऽवडियधुद्धिणो मुणिणो। जंपति अहो भीम, पओसविलसियं जेण ।४३०३॥ वारिससुयनाणगुणाऽऽयरो वि, धीमं पि मुणियकियो वि । सुरी महाऽणुभावो, भीसणभुयगत्तणं पत्तो ॥४३०४॥ कह पुण भयव ! बेरो-वसामणं तस्स संपर्य होजा। केवलिणा पडिमणियं, गंतूर्ण तस्समीवम्मि ॥४३०५।। उवासह पुष्वभववेर-पइयर' कुणह खामणं बहुसो। एवं' कयम्मि सो जाय-जाइसरणो विघुमिहिर ॥४३०६॥ चेचा मच्छरमुप्पा-धम्मव'छो य अणसणं काउ' । आराहिही पुणी विदु, तकालुधियं सुधम्मविहि ॥४३०७।। तो थेरेहि तह चिय, सन्व भुयग पडुप पडिविहियं । कयअणसणाजकिचो, मरिऊण यसो सुरो जाओ॥४३०८॥
॥३३४॥