________________
संवेगरंगसाला
शिष्योपरि
प्रद्वेषण
॥३३३॥
सूरिणः सपत्वप्राप्तिः।
नामेणं नयसीलो, अहेसि सूरी सयं सुरगुरु व । बुद्धीए नवरि न तहा, सुहसीलत्तेण किरियाए ॥४२८२।। सिस्सो य तस्स एगो, सम्मं नाणी य चरणजुत्तो य । तो तस्स समीवम्मि, समयऽत्थवियकूखणा लोगा ॥४२८३।। निसुणंति जिणवराऽऽगम-मुवउत्तमणा तहत्ति जंपंता । पकुणंति य बहुमाणं, पवित्तचारित्तजुत्तो ति ॥४२८४॥ एवं वचतम्मि, काले सो चितइ इमं सूरी । मोत्तूण ममं मुद्धा, किमिममिमे पज्जुवासंति ॥४२८५।। अहवा कुणंतु किपि हु, एए सच्छदचारिणो निहिणो। एसो वि कीस सिस्सो, बहुस्सुओ तह कओ वि मए ॥४२८६।। तह दिकिखओ वि तह पालिओ वि, तह गुरुगुणेसु ठवियो वि । २मममऽवगणिऊणेवं, वट्टइ परिसाए भेयम्मि ।।४२८७।। "रायम्मि जीवमाणे, न छत्तभंगो हवेई" एसो वि । मन्ने लोगपवाओ, न सुओ णेणं अणज्जेण ॥४२८८।। जह इण्हि निवारिजइ, धम्मकहाकरणओ मए एसो। ता मच्छरि त्ति लोगो, मन्नेज ममं महामुरो ।।४२८९।। ता कुणउ कि पि एवंविहाण, जुत्तं उवेहणं एकं । कीरंतमध्वरमफलं, तभत्तजणे विरूद्ध च ॥४२९०।। इय संकिलेसवसगो, पओसवं तदुवरिम्मि सो सूरी। अंतसमए वि तदविहिय-खामणो मरणमऽणुपत्तो ॥४२९१।। तो संकिलेसदोसा, तत्थेव वणम्मि पन्नगत्तेण । उववश्नो कूरऽप्पा, सन्नी ताविच्छसच्छाओ ॥४२९२॥ अह तेसि चिय साहूण, कहवि सज्झायझाणभूमीए । आगंतूणं तु ठिओ, इओ तओ परिभमंतो सो ॥४२९३॥ तम्मि य काले सज्झाय-करणवंछाए पट्ठिए सिस्से । अवसउणो संजाओ, पडिसिद्धो सो य थेरेहि ॥४२९४॥
१ निहिणो = तुच्छः । २ नाम् ।
॥३३३