SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला ॥३३२॥ तहा ॥४२७१ ॥ ।।४२७५।। पाणाऽसणाइ सुत्तस्थ-तदुभयं वत्थपतद डाऽऽई । सारणवारणचोयण - पडिचोयणपमुहमऽह जंच तुम्हेंहि चियत्तेहि, दिन्न' अम्हेहि अविणणं जं । भंते! पडिच्छियं कहवि, तं समग्गं पि खामेमो ||४२७२ || दव्वे खेत्ते काले, भावे य कहिं पिकावि हु कया जं । आसायणा य त पि हु, तिविहंतिविहेण खामेमो ॥ ४२७३ || कयमेत्थ पसंगेणं, एवं ते गुणगुरु गुरु णिययं । धम्माऽऽयरियं धम्मो - वासयं धम्मधुरधवलं ॥४२७४॥ भत्तिन्भरनिब्भरंगा, सम्मं कर्मकमलमिलियभालयला | पुणरुत्तमत्तविहियं, अहम्मकम्मं खमावे ति आदिकुखाकालाओ, अन्नाणपमायदोसव सगेहिं । पडिलोमिया जमाऽऽणा, हिओवएस पि दिताण. तुम्हाणं अम्हेहि, संजमभरधरणधवलगुणनिलय ! | मणवायाकाएहिं सव्वं पि हु तं खमामो आणंद सुनिवार्य, कुणमाणा इय मही निमियसीसा । खामेति ते जहऽरिह, जहारिह' खामिया गुरुणा एवं च खामणाए, कयाए जाएज अत्तणो सुद्धी । थेवं पि वेरकारण - मज्वरभवे नाणुवद्वेजा हरा नाणsoभासो, परोवएसाऽऽइधम्मवावारो । नयसीलसूरिणो इव भवेज विहलो परभवम्मि तहाहि ॥४२७६ ॥ , ॥४२७७॥ ||४२७८ || ।।४२७९ ।। ॥४२८० ॥ एगम्मि गरुयगच्छे, अतुच्छसुय नाणनायनायच्यो । दुरदिसाऽऽगयसुस्सु - सिस्ससंसयसम्महणो १ निमिय = न्यस्त । ।।४२८१ ।। शिष्याणां गुणस्तुतिपूर्वकं क्षमापना अक्षमापनायां नयशीलसूरि दृष्टान्तः । ||३३२||
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy