SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥३३१॥ ।।४२५८ ।। ।।४२५९ ।। ॥४२६०॥ अपसगुणानं पावगति, पत्ताण वुडिट्ठजणग ति । कल्लाणवल्लरीका - रिणो त्ति एगंतहियय ति इय वच्छल ति निव्वाण - गमगसुपसत्य सत्यवाह त्ति । निकारणेकपियबंध-वति संजमसहाय ि सयलजयजीत्रपरिता - इणोति भवजलहिकन्नधार ति । सब्वंऽगिवग्गपरमत्थ - जणणिजंग ति काऊण जे तुम्हे सव्वेसि, परमवियडूढाण भव्वलोयाणं । जणणिजणगे वि चहउ, ' आसयणिजा महासत्ता ॥४२६१॥ ते कह कस्स वि तुभे, भयत्तभयमूयणा हियपरा य । होऊण अणुचियं भे-वसा वि चितिस्सह वि लोए ||४२६२॥ दव्वं खेत्तं कालं, पडुच्च पियमेव सव्वसत्ताण । निच्च चे ताणं, तुम्ह वि किं खामणिञ्जपर्यं ॥४२६३ ॥ एवं ॥४२६५॥ ॥४२६६॥ गुणो होहि त्ति, जं पि जंपेह किपि फरुसाई । तं पि परिणति सुहट्ठा, सुवेजकडुओसहकमेण ||४२६४ ॥ तम्हा अम्हेहिं चिय, तुम्हे उ पड़च्च अणुचियं किंपि । जमिह कयं कारियमष्णु-मयं च तं होइ खमणिज तं पुण रागाउ दो-सओ य मोहेण वा अणाभोगा । मणसा वयसा कारण, जमिह भते कयं तत्थ रागेण अप्पबहुमाणओ उ, दोसेण पहुपओसाओ । मोहेणं अन्नागा, विणोवओगं अणाऽऽभोगा Resuregate, अम्ह विहियं हियं पि तुम्हेहि । संभावियं च वितह, अम्हेहि किपि जं मणसा ||४२६८ || अन्तरभासाविप्पिय-पर्यापर्ण पट्ठिमंसभक्खित्तं । पेसुन्न तह जच्चाऽऽ - खिंसणं जं च वायाए कचरणोऽवहिसंघट्टणाऽऽ, कारण अणुचियं जमिह । विहियं त खामेमो, तिविह तिविहेण सव्वं पि ॥४२६७॥ ॥४२६९॥ ॥ ४२७० ॥ १ आसयणिज्ञा = आश्रयणीयाः । शिष्याणां गुणस्तुतिपूर्वकं गुरुं प्रति क्षमापना । ॥३३१॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy