SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला अनुशास्तिः । ॥३३८॥ निवइविहणं खेत्तं, निवई वा जत्थ दुट्ठओ होजा । पव्वजा य न लब्भइ, संजमघाओ य तं वज्जं ॥४३४८॥ वज्जेसु बज्जणिज्ज, नियपरपकूखे तहा विरोहं च। वायं असमाहिकर, विसऽग्गिभूए कसाए य ॥४३४९।। जो नियघर पलितं, नेच्छइ विज्झाविउ पयत्तेण । सो कह सद्दहियव्यो, परघरदाहं पसाउं ॥४३५०॥ नाणम्मि दंसणम्मि य, चरणम्मि य तीसु समयसारेसु । चाएइ जो ठवेउ', गणमऽप्पाणं गणहरो सो ॥४३५१॥. पिड' उवहि सेज्ज, उग्गमउप्पायणेसणाऽईहिं । परिसुद्ध' गिन्हेज्जासु, कच्छ ! चारित्तसुद्धिकए ॥४३५२॥ एसा गणहरमेरा, आयारत्थाणवनिया सुत्ते । आयारविरहिया जे, ते तमध्वस्सं विराहेति ॥४३५३।। अप्परिसावी सम्म, समदंसी होज्ज सबकज्जेसु । संरक्खसु चक्खु पिव, सबालवुड्ढाऽऽउलं गच्छं ॥४३५४॥ कणगतुला सममझे, धरिया भरमऽविसमं जहा धरइ। तुल्लगुणपुत्तजुगलं, माया व समं जहा वहइ ॥४३५५॥ नियनयणजुयलियं वा, अविसेसियमेव जह तुम वहसि। तह होज तुल्लदिट्ठी, विचित्तचित्ते वि सीसगणे ॥४३५६॥ अइनिबिडमूलगुणकलिय-मिह जहा पायवं सुपत्ताणि। परिवारिति समंता, विविहदिसामुहसमुत्थाणि ॥४३५७॥ तह निबिडमूलगुणसं-यं ति तुममवि इमे महामुणिणो। परिवारिहिति नाणा-दिसासमुत्था वि सव्वत्तो ॥४३५८॥ अन्न' च मोकखफलक खि-भवियसउगाण सेवणिज्जो त। होहिसि लद्धच्छाओ, तरु व्य मुणिपत्तजोगेण ॥४३५९॥ ता एए वरमुणिणो, मणयं पि हु नाचमागणीया ते। उक्खित्तभरुवहणे, परमसहाया तुह इमे जं ॥४३६०॥ રૂરતા १ वर्ष = बज्यै = स्याध्यम । .
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy