SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥३२८॥ ॥४२१८॥ ॥४२२३ ॥ तो मुणिवणा नायं, नूणं पज्र्ज्जतपत्तमिव जीयं । तेणेसुप्पाओ मे, अदिट्ठपुव्वो पजाओ ि न कयाइ जेण चिरजीवि -गो जणा एरिसे उ उप्पाए । पेक्खति विम्यकरे, परेसिमऽञ्चतम घडते ॥ ४२१९ ॥ अहवा किं मणेण विगप्पिएण, उप्पायविरहओ वि जियं । तिणयऽग्गलग्गजलमिव, न चिराग्वत्थाणमऽणुभवइ ॥४२२० ॥ ता किमिह चोजमऽह किंव, वाउलत्तं क एव संमोहो ? । अणुसमयविणस्सिरजीवि - यव्वजुत्ताण सत्ताण ॥४२२१॥ चिरकालकलियनिम्मल - सीलाणं घोरचरियसुतवागं । परमभुदयनिमित्तं मरणं पि मणोरई कुणइ ॥४२२२॥ अणुवज्जियसद्धम्मा, अपोढपाहेअदूरपहिय व्व । परभवसंकमकाले, जे ते पुण दुत्थिआ हति तम्हा पडिरूवगुणम्मि, सयलमुणिलोयलोयणाऽऽणंदे । आरोविऊण गणभर - मेगम्मि नियविणेयम्मि अच्च तविगिट्ठविसिट्ठ—तवविसेसेहि' संलिहियकाओ । दीहरसामन्नफलं एगग्गमणो उवचिणामि नव सिस्सा मिमाण, कोवि कोवाऽऽउरो सहावेण । को वि य वियखणी नेव, सत्थपरमत्थवोहम् ॥४२२६ || को वि य वियलो रूवेण, को वि सिस्साऽणुवत्तणे अविऊ । को वि य कलिप्पिओ को वि, लोभमायाऽभिभूतो य ॥४२२७॥ कवि भूयगुणो विहु, हो हा ! कि करेमि सव्वगुणो । नेवऽत्थि कोवि गणहर—पयमिममाऽऽरोविमो जस्स ||४२२८|| भन्नइ य इमं गणधर -पयं हि जो ठवइ किर कुपत्तम्मि । जागंतो वि सिणेहा, सो पवयणपच्चणीओ ि ॥४२२९॥ दुका ताविहि, केहि विगुणेहिं जुत्तं पि । सिस्सगगं अवगणिउं, अविभावियभाविराऽणत्थो ||४२३० ॥ १ दुकवाए = अरुचिमत्वेन । ॥४२२४॥ ॥४२२५॥ चन्द्रद्वयदर्शनेन आयुरल्पत्व ज्ञाने शिष्या णाम् अयोग्यत्वविचारणा । ॥३२८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy