SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥३२७॥ ||४२०६ ॥ ॥४२०७॥ ||४२०८ || ॥४२०९॥ कालपरिहाणिदोसा, एत्तो एक्काऽऽङ्गुणविहीणं पि । अप्पलहुदोसवंतं पि सेसबहुगुरुगुणोवेय' एवंविहं सुसिस्सं, सूरी रिणमोयणं करिउकामो । आपुच्छित्ताण गणं, गणाऽहिवत्ते निरूवेजा नवरं गुरुससाणं, दो पि हु पवरच दबलकलिए | उच्चट्ठाणट्ठियसव्व - १ सुहगहालोगिए लग्गे नीसेससंघसहिओ, हिओवउत्तो गणे गणवई सो । सुत्तुत्तविहाणेणं, निययपय निसिरह तम्मि अह संघसमकूख' चिय, सुत्तत्तविहीए चेव निस्संगो । अणुजाणे दिसं सो, एस दिसा भ्रे ति भणमागो ||४२१० ॥ जो पुण सविसेसासेस-गुणगगोत्रेय पुरिसविरहम्मि । कइवयसुगुणुववेयं पि तदवरस्समेणऽवेकूखाए ।।४२११ ।। नियए पयम्मि न ठवेज्ज, नेव तस्साऽणुजाणड़ दिसं पि । सो हारेज्ज सकज्जं, गणं च सिवभद्दसूरि व्व ॥ ४२१२ ॥ तहाहि— कंचनपुरम्मि नयरे, सुयरयणमहोयही महाभागो । आसि सित्रभसूरी, बहुसिस्सगणस्स चकूखुसमो ॥४२१३॥ सो य महप्पा एगम्मि, अवसरे रयणिमज्झसमयम्मि । कालपरिन्नाणऽट्ठा, अवलोयइ नहयलं जाव ॥४२१४॥ तावुच्छलन्तजोन्हा - पवाहधव लियसमग्गदिसिचक' । समकालं पेच्छइ हरिण - लछणाणं जुगम कम्हा ।।४२१५।। मसंमोहा कि' दिट्टि - विन्भमो कि विहीसिया कि वा । इति विम्यिचित्तेणं, तेणुट्ठबिओ अवरसाहू ||४११६ ॥ भणितोय भद्द ! पेच्छसि गयणे हरिणंऽकमंडलजुगं किं । तेणं पय पियौं एक-मेव पेच्छामि निसिनाहं ॥४२१७|| १ सुहगहा भोगिए पाठां० । दिगननुज्ञायां शिवभद्रसूरि दृष्टान्तः । ॥३२७||
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy