________________
संवेगरंगसाला
॥३२७॥
||४२०६ ॥
॥४२०७॥
||४२०८ ||
॥४२०९॥
कालपरिहाणिदोसा, एत्तो एक्काऽऽङ्गुणविहीणं पि । अप्पलहुदोसवंतं पि सेसबहुगुरुगुणोवेय' एवंविहं सुसिस्सं, सूरी रिणमोयणं करिउकामो । आपुच्छित्ताण गणं, गणाऽहिवत्ते निरूवेजा नवरं गुरुससाणं, दो पि हु पवरच दबलकलिए | उच्चट्ठाणट्ठियसव्व - १ सुहगहालोगिए लग्गे नीसेससंघसहिओ, हिओवउत्तो गणे गणवई सो । सुत्तुत्तविहाणेणं, निययपय निसिरह तम्मि अह संघसमकूख' चिय, सुत्तत्तविहीए चेव निस्संगो । अणुजाणे दिसं सो, एस दिसा भ्रे ति भणमागो ||४२१० ॥ जो पुण सविसेसासेस-गुणगगोत्रेय पुरिसविरहम्मि । कइवयसुगुणुववेयं पि तदवरस्समेणऽवेकूखाए ।।४२११ ।। नियए पयम्मि न ठवेज्ज, नेव तस्साऽणुजाणड़ दिसं पि । सो हारेज्ज सकज्जं, गणं च सिवभद्दसूरि व्व ॥ ४२१२ ॥ तहाहि—
कंचनपुरम्मि नयरे, सुयरयणमहोयही महाभागो । आसि सित्रभसूरी, बहुसिस्सगणस्स चकूखुसमो ॥४२१३॥ सो य महप्पा एगम्मि, अवसरे रयणिमज्झसमयम्मि । कालपरिन्नाणऽट्ठा, अवलोयइ नहयलं जाव ॥४२१४॥ तावुच्छलन्तजोन्हा - पवाहधव लियसमग्गदिसिचक' । समकालं पेच्छइ हरिण - लछणाणं जुगम कम्हा ।।४२१५।। मसंमोहा कि' दिट्टि - विन्भमो कि विहीसिया कि वा । इति विम्यिचित्तेणं, तेणुट्ठबिओ अवरसाहू ||४११६ ॥ भणितोय भद्द ! पेच्छसि गयणे हरिणंऽकमंडलजुगं किं । तेणं पय पियौं एक-मेव पेच्छामि निसिनाहं ॥४२१७||
१ सुहगहा भोगिए पाठां० ।
दिगननुज्ञायां शिवभद्रसूरि
दृष्टान्तः ।
॥३२७||