SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला आचार्यपदयोग्यतावर्णनम् । ॥३२६॥ निच्चाऽऽसेवियगुरुकुल-निवासमाऽदेयमसमपसमरसं । संजमगुणेकरसिय', वच्छल्लपर पवयणस्स ॥४१९२॥ मणसुद्धवईसुद्ध', कायविसुद्ध' विसुद्धऽणुट्ठाणं । दव्वाइअगिद्धिपरं, जयणासार च सव्वत्थ ॥४१९३॥ दंति दियं तिगुत्तं, गुत्ताऽऽयार अमच्छरमणीसं । जहसत्तीए तवचाय-संगयं गयमयवियार ॥४१९४|| अणुवत्तणापहाणं, सच्चुवयारुजयं ददपइन्न । उकिवत्तभरुव्वहणेक-धीरधवलं अणाऽऽसंसं ॥४१९५॥ तेयस्सिणमोयस्सिण-मक्सिाइणमऽपरिसाविणं धीर। हियमियफुडवत्तार, कन्नसहोदत्तघोसं च ॥४१९६॥ मणवयणकायचावल्ल-वज्जियं सयलजइजणगुणइढ । अगिलाणीए जहट्ठिय-पवयणसुत्तऽत्थवत्तार ॥४१९७॥ दढजुत्तिहेउदाणा, पारद्वपमेयठावणपडिट्ठ' । तत्कालुप्पन्नुत्तर-पयाणपडयं सुमज्झत्थं ॥४१९८॥ पंचविहाऽऽयारधर, भवियाणुवएसदाणदुल्ललियं । जियपरिसं जियनिर्दे, विविहामिग्गहगहणनिरय ॥४१९९॥ कालसह भारसह, उवसग्गसह परीसहसहं च । खेयसहमञ्चक्कसह, कट्ठसहमिलव्व सव्वसह ॥४२००॥ उस्सग्गऽववायाण, नियनियसमए निसेवणपहाणं । मुद्धजणसमक्ख पुण, निसेवग नाऽववायाणं ॥४२०१॥ आवाए संवासे य, भद्दग' तह समुद्दबुद्धिल्लं । रायकरंडगतुल्लं, महुकुंभ महुपिहाणं च । ॥४२०२॥ बुट्ठिपरगज्जिरहिएण, जणगनिफायगेण य तहेव । खेते च्चिय काले च्चिय, देसे सब्वे य बुढिमया ॥४२०३॥ पुक्खलसंवट्टण य, मेहेण समं वहंतमुवमाणं । अंतो बहि च सारं, तह अप्पपराऽणुकंपपर ॥४२०४॥ तह परिगलंतसोय, निच्च आसंगलंतसोयं च । सुयदाणगहणविहिणा. सीयासीओयहस्य व ॥४२०५|| ॥३२६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy