________________
संवेगरंगसाला
॥३२५॥
सं. रं. २८
॥४१७८ ॥
॥४१८० ॥
॥४१८१ ।।
।।४१८२ ।।
॥४१८३॥
॥४१८४ ।।
तो वाहरिऊण गंगं, निययं पुरखेडकब्बडाऽऽङ्गयं । तप्पुरओ पयडेई, तहाविहं अप्पमप्पाय आभोड़ऊण य तओ. अपकूखवाएण सम्मबुद्धीए । पढमं खु सगच्छे च्चिय, परगच्छे वा पुरिसरयणं ॥ ४१७९ ॥ आरियदेसुष्पन्न', जाईकुलरूवसंपया कलिय । कुसलं कलाकलावे, लोयपित्त पयइसुचिसिट्ठचेट्टं, पयइगुणऽभासनिच्चतलिच्छ । पयईए थिमियरूवं, पयईए जणाऽणुरागपय पयइसुपसन्नचित्तं पयईए पियपय पणपहाणं । पयइसुपसंतमुत्ति, एत्तो चिय पयइगंभीर पयइसुविसालसील पयइमहापुरिसचरियश्चित्तरः । पयइनिरवञ्जवि - समज्जणुज्जुत्त चित्तं च कल्लाणमित्तमेत्ती—पहाणमऽविकत्थणं अमाइल्लं । दढसंघयणं धीबलिय- मणुमयं धम्मियजणाण आहिंडियबहुदेसं, अवधारियसयलैदेसभासं च । परिचियबहुववहार, आयन्नियविविधवृत्तंतं दीदरिणमखुद्द दखिन्नमहोयहि सुलज्जालु । बुड्ढाऽणुगं विणीय, सव्वत्थ सुबद्धलख च अदुराऽऽरा गुणपकूख - वाइणं देसकालभावन्नु । परहियर विसेस -न्नुयं परं पावभीरु च सुगुरुविहिदिन्न दिख तयऽणुकमाऽही यसपरसमयविहि । चिरपरिचियसुत्तत्थं, जुगप्पहाणाऽऽगमध सुत्ताऽणुसारिबोह, तत्तविहिविसारयं च ख तिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च भाविप्रभवने गुन्न, सम्मं तत्तो विरत्तचित्तं च । सन्नाणाऽऽइगुणाणं, परूवगं पालगं च सयं संर्गहसील अपमाणं च, कडजोगिणं भणिइनिउणं । तह परलोमपसाइम - गुणगणसंगाइणे कुसलं
।।४१८५ ।।
॥४१८६॥
॥४१८७।।
॥ ४१८८ ||
॥४१८९॥
॥४१९०॥
॥४१९१ ।।
च
आचार्यपद - योग्यतावर्णनम् ।
॥ ३२५॥