SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥३२५॥ सं. रं. २८ ॥४१७८ ॥ ॥४१८० ॥ ॥४१८१ ।। ।।४१८२ ।। ॥४१८३॥ ॥४१८४ ।। तो वाहरिऊण गंगं, निययं पुरखेडकब्बडाऽऽङ्गयं । तप्पुरओ पयडेई, तहाविहं अप्पमप्पाय आभोड़ऊण य तओ. अपकूखवाएण सम्मबुद्धीए । पढमं खु सगच्छे च्चिय, परगच्छे वा पुरिसरयणं ॥ ४१७९ ॥ आरियदेसुष्पन्न', जाईकुलरूवसंपया कलिय । कुसलं कलाकलावे, लोयपित्त पयइसुचिसिट्ठचेट्टं, पयइगुणऽभासनिच्चतलिच्छ । पयईए थिमियरूवं, पयईए जणाऽणुरागपय पयइसुपसन्नचित्तं पयईए पियपय पणपहाणं । पयइसुपसंतमुत्ति, एत्तो चिय पयइगंभीर पयइसुविसालसील पयइमहापुरिसचरियश्चित्तरः । पयइनिरवञ्जवि - समज्जणुज्जुत्त चित्तं च कल्लाणमित्तमेत्ती—पहाणमऽविकत्थणं अमाइल्लं । दढसंघयणं धीबलिय- मणुमयं धम्मियजणाण आहिंडियबहुदेसं, अवधारियसयलैदेसभासं च । परिचियबहुववहार, आयन्नियविविधवृत्तंतं दीदरिणमखुद्द दखिन्नमहोयहि सुलज्जालु । बुड्ढाऽणुगं विणीय, सव्वत्थ सुबद्धलख च अदुराऽऽरा गुणपकूख - वाइणं देसकालभावन्नु । परहियर विसेस -न्नुयं परं पावभीरु च सुगुरुविहिदिन्न दिख तयऽणुकमाऽही यसपरसमयविहि । चिरपरिचियसुत्तत्थं, जुगप्पहाणाऽऽगमध सुत्ताऽणुसारिबोह, तत्तविहिविसारयं च ख तिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च भाविप्रभवने गुन्न, सम्मं तत्तो विरत्तचित्तं च । सन्नाणाऽऽइगुणाणं, परूवगं पालगं च सयं संर्गहसील अपमाणं च, कडजोगिणं भणिइनिउणं । तह परलोमपसाइम - गुणगणसंगाइणे कुसलं ।।४१८५ ।। ॥४१८६॥ ॥४१८७।। ॥ ४१८८ || ॥४१८९॥ ॥४१९०॥ ॥४१९१ ।। च आचार्यपद - योग्यतावर्णनम् । ॥ ३२५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy