________________
संवेगरंगसाला
आचार्यसमीपे गमन पूर्वभवश्रवणं प्रव्रज्यास्वीकारः च।
॥३२॥
इय जाव सो विचिंतइ, ताव पिया से समाऽऽगओ भणइ । वच्छ ! परिचय सोगं, निरत्थयं कुणसु कायव्वं ॥४१२२।। चिरभवपर परोवज्जियाण, पावाण विलसिय एय । वयणिज्जमेत्य कस्स वि, परमऽत्थेणं अओ नत्थि ॥४१२३।। ता एहि पुत्त ! जामो, भयवं गुणसायरो इहं सूरी । सुव्वइ समोसदो तं च, वंदिमो नाणरयणनिहिं ॥४१२४॥ पडिवन्न तेण ततो, मूरिसमीवे गया विणयपूव्वं । वंदित्तु त निसन्ना, संनिहियम्मि धरावढे ॥४१२५॥ सूरी वि दिव्वनाणो-वोगविनायसव्वनायचो । अकखेवणिविकखेवणि-सरूवमऽह कहइ धम्मकहं ॥४१२६।। अह पत्थावं उपलब्भ, गंगदत्तेण पुच्छिओ सूरी । म वं! पुरा मए कि, दोहग्गकरं कय कम्मं ॥४१२७।। जेणेहभवे परमं, विदेसं पाविओ म्हि जुबईण । इति तेण पुच्छियम्मि, भणइ गुरू भो! निसामेहि ॥४१२८।। नयरम्मि सयदुवारे, रन्नो सिरिसेहरस्स त भज्जा । अच'तवल्लहा आसि, गाढकामाऽणुबंधा य ॥४१२९॥ तस्स य रनो निम्मेर-रूवलायनमणहरंगीण । भज्जाणमणूणाई, हुन्ताणि सयाणि किर पंच ॥४१३ ॥ ताणि य तुमए विदेसणाऽइ-बहुकूडमंतत तेहिं । हणियाणि जहिच्छमऽविग्ध-मवणिवइरमणवंछाए ॥४१३१।। समुबज्जिउंच बज्ज व, दारुणं भूरिपावसंभार । तप्पच्चयं च अञ्चत-दुग्गदोहग्गकम्मं पि ॥४१३२।। पज्जन्ते य सुदुस्सह-सासाऽऽइपभूयपबलरोगेहिं । मरिऊण नरयतिरिएसु, णेगसो सहिय दुक्खाई ॥४१३३॥
कहकहवि कम्मलाघव-वसेण एत्थोवलद्धमणुयत्तो। पुवकयपावदोसेण, इन्हि दोहग्गमणुद्दवसि ॥४१३४॥ NI एवं सोचा संजाय-धम्मसद्धो भवाउ उबिग्गो। आपुच्छिऊण पियरं, सो पव्वजं पवज्जित्ता ॥४१३५॥ ।
॥३२॥