________________
संवेगरंगसाला
॥३२२||
।।४१३९ ।।
॥४१४२ ।।
गामाऽऽगरनगरेसु, विहरह वाउ व्व चत्तपडिबंधो । गुरुकुलवासोऽवगतो, सुतत्थविभावणुज्जुत्तो अह केत्तियं पि कालं, पव्वज्जं निकलंकमऽणुचरिउं । भत्तपरिभाविहिणा, उवडिओ अणसणं काउं भणिओ थेरेहि तओ, अहो महाभाग ! अणुचियमिमं ते । उबचियसोणियमंसस्स, अणसणं एत्थ पत्थावे चत्तारि विचित्ताई', विगईनिजू हिया' चत्तारि । इच्चाsssणा कमेणं, तम्हा संलेहणं कुणसु संलिहियदव्वभावो, पच्छाऽणुट्ठेज्ज वंछियऽत्थंपि । इहरा विसोत्तिया वि. हु, भवेज्ज बहुविग्धमिममाऽऽहु ||४१४० ।। इय पद्मविओ वि बहु, तग्गिरमवगभिऊण सच्छदो । घेतून अणसणं गिरि - सिलायले सो निसन्नोति ॥४१४१ ॥ अह तस्स हा झाण-ट्टियस्स पडिरुद्वदुट्ठ जोगस्स । अगसगगयस्स जं किर, वित्तं तं संप सुणेह ताविच्छ्गुच्छसच्छह-सुक' तकु' तलक लावकलियाहि । छणमयल छणसच्छह-मुहजोन्हाधव लियदिसाहि निम्मलमऊहमुत्ताकलाव- रेह तथोरथणयाहिं । मुसिलिङलट्ठमणिक चि-दामसोह तरमणीहि ' वट्टाऽणुपुञ्चभाऽभिरामदिप्पंतज घजुयलाहि । चरणपरिलग्गरणझणिर-मंजुमंजीररम्माहि' अञ्च'तविचित्तमहग्घमुल्ल—दोगुल्लवर नियत्थाहि । मंदारकुसुमपरिमल-मिलंतभसलोलिसामाहि' सु'देरमणहराहि, तरुणीहिं परिगतो अणेगाहिं । विआहररायसुओ, अगंगकेऊ त्ति सुपसिद्धो सिद्धाऽऽययणाई बंदिऊण, सहि पड़च्च वञ्चतो । मुणिमणसट्ठियं जाणि - ऊण भूमितलमोनो तो गंगदत्तमभूरि-भत्तिभरनिस्सरंतरोमचो । सुचिर थुणिऊण गतो, रामाजणपरिवुडो सपुर
||४१३६ ॥
४१३७॥
||४१३८||
॥
।।४१४३।।
॥४१४४।।
।।४१४५ ।।
।।४१४६।।
॥४१४७॥
॥४१४८" ।।४१४९ ।।
अनशनस्वीकारः विद्याधर
राजपुत्रस्य
वन्दनाय आगमनम् ।
।।३२२||