________________
संवेगरंगसाला
गङ्गदत्तस्य दौर्भाग्येन कन्ययोः मरणम् बेराग्यश्च ।
॥३२०॥
वित्तो य विवाहविही, सयणजणो वि य गओ समेहेसु । अह अवरवासरम्मि, ससुरगिहे निजमाणीए ॥४१०५।। अच्चंतदइयदोहग्ग-खग्गनिन्भिजमाणहिययाए । अन्न मोक्खोवायं, थेवं पि अपेच्छमाणीए
४११०|| पासायसिहरमाऽऽकहिय, तीए मरणढया लहु विमुक्को । अप्पा निवडियमेत्ता य, सा गया झत्ति पंचत्तं ॥४१११।। मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसत्कारपमुहविही ॥४११२॥ तम्मरणनिमित्त पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण ददं च, लजिओ गंगदत्तो वि ॥४११३।। नवर पिउणा भणिओ, मा वच्छ ! विसायमेत्थ थेवं पि । काहिसि तहा जइस्स, जह अवरा होज्ज तुह मज्जा ॥४११४॥ अह कहवि दरपुरवासि-बणियधूयं पुणो वि सो तेण । परिणाविओ तहाविह-पभूयतरदव्वविणिओगा ॥४११५॥ सा वि तहश्चिय हत्य-गहाओ उड़ गया परमसोगं । तग्गिहगमणाऽवसरे, नवर' उल्लंबणेण मया ॥४११६॥ तो सम्वत्थ वि देसे, दुस्सहदोहग्गसणं पत्तो । सोगभरविहुरियंऽगो य, गंगदत्तो विचितेइ ॥४११७॥ किं पुव्वभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि 'वेसोऽहमित्थीणं ॥४११८॥ धन्ना भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, तत्तियमंऽतेउरं मोसु ॥४११९।। लग्गा संजममग्गे, अहं तु निव्भग्गवग्गवग्गू२ वि । दोहग्गवमित्थीणं, सुमिणे वि अपत्थणिज्जो य ॥४१२०॥ मिगपोयगो ब्व मायण्डियाए, निविसयविसयतण्हाए। विणडिज्जामि हयाऽऽसाए, अहह ! एत्तो सुह कत्तो ॥४१२।।
१ वेसो = वैध्वः । २ वशू = अग्रेसरः ।
॥३२०॥