________________
संवेग
रंगसाला
गङ्गदत्तस्य कन्यया सह पाणिग्रहणम् दाहे जात विच्छायत्वप्राप्तिः ।
॥३१९॥
सिट्ठाऽणुमओ पुत्तो य, गंगदत्तो ति तस्स सुविणीतो। सो य कमेणऽणुपत्तो, तारुणं तरुणिमणहरणं ॥४०९६।। तं च तहाविहमवलोइऊण, पिउणा सयंभुनामस्स ! वणिणो धृया वरिया, वीवाहट्ट पहिढणं ॥४०९७।। अह सुपसत्थे हत्थग्गहस्स, जोग्गम्मि तिहिमुहसम्मि । सा हरिसमुवगएणं, उव्बूढा गंगदत्तेणं ॥४०९८।। नवर जव्वेलं चिय, तीसे सो पाणिपाहवे लग्गो। तब्येलं चिय तीय. वियंभिओ दुस्सही दाहो ॥४०९९।। कि हुयवहेण आलि गियम्हि, सित्तम्हि कि विसरसेण । इति चितंती पल्हन्थ-वामहन्थाऽऽणणा विमणा ॥४१००॥
अच्छिन्नमच्छिपुडसं-घडंतबाहच्छडा वलियगीवा । निहुयं परिदेवंती, मयंभुणा एवमु छविया ॥४१.१॥ । वच्छे ! हरिसट्ठाणे विं, कीस संतावमेवमुबहसि । पहसिस्वयणा जं सहि-ज पि नाऽऽलयसि सप्पणयं ॥४१०२।। किंच न पेच्छसि तुह छणए, लोयणाऽऽणंदनिम्भरमणस्स । सविलासगीयनाई, सय गलोयस्स पुत्ति ! तुमं ॥४१.३॥
ता कुण सरलं गीवा-मुणालमऽवणेहि नयणजलकणिय। सच्छाय मुहलच्छि', पयडेहि विमुच सोगमिमं ॥४१०४॥ - अह अस्थि गाढतरसोग-कारणं किंपिता तमऽविसंकं । फुडययणेहि साहेहि, जेण अवणिजए सजो ॥४१०५।।
तीएं पयंपियं ताय!, इण्डिं किमऽईयवत्थुकणेण । नकरखत्तमग्गणा मु-डिए सिरे के गुणं कुणइ ॥४१०६॥ "भणियं सयंभुणा पुत्ति !, तहषि साहेहि एत्थ परमत्थं । तो तीए सव्वो वि य, वरवुत्ततो समाऽऽइट्ठो ॥४१०७॥ सोऊण तं च वजा-हओ व्व अवहरियगेहसारो। मसिसलिलोहलिओ इव, सो विच्छायत्तमणुपत्तो ॥४१०८॥
र क्षणाके = उत्सवे ।., २ मधीसलिलाबखलितः ।
॥३१९॥