SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संवेगरङ्गशाला ॥३६॥ पत्र संख्या विषयः ५२३ स्थूलभद्रदृष्टान्तः । ५२८ तपोमदस्वरूपम् । ५२८ दृढप्रहारिदृष्टान्तः । ५३१ लाभमदस्वरूपम् । ५३१ ढण्ढणकुमारदृष्टान्तः । ५३४ ऐश्वर्यमदस्वरूपम् । ५३५ दक्षिणोत्तरमथुरावणिजो दृष्टान्तः । ५३९ तपऐश्वर्यमदस्थाने बुद्धिबल्लभत्वमदस्वरूपम् । ५४० क्रोधादिनिग्रहद्वारस्वरूपम् । ५५० मांसस्य महार्घत्वे अभयकुमारदृष्टान्तः । ५५६ कण्डरीकदृष्टान्तः । ५५९ कषायद्वारस्वरूपम् । ५६१ प्रमादद्वारस्वरूपम् । पत्र संख्या विषयः ५६१ निद्रात्यागे अगडदत्तदृष्टान्तः । ५६६ विकथाद्वारस्वरूपम् । ५७७ प्रतिबन्धत्यागद्वारस्वरूपम् । ५८१ सम्यक्त्वद्वारस्वरूपम् । ५८३ अदादिषट्कभक्तिद्वारस्वरूपम् । ५८४ कनकरथनृपदृष्टान्तः । ५८८ पश्चनमस्कारद्वारस्वरूपम् । ५९६ ५९८ ५९९ नमस्कारस्य ऐहिकफले श्रावक पुत्रदृष्टान्तः । कामविषयफले श्राविकादृष्टान्तः । परलोकफले हुण्डिकयक्षदृष्टान्तः । ६०० सम्यग्ज्ञानोपयोगद्वारस्वरूपम् । ६०४ यवराजर्षिदृष्टान्तः । ६०७ पञ्चमहाव्रतद्वारस्वरूपम् । विषयानुक्रमः ॥३६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy