________________
संवेगरङ्गशाला
॥३६॥
पत्र संख्या
विषयः
५२३
स्थूलभद्रदृष्टान्तः ।
५२८ तपोमदस्वरूपम् ।
५२८ दृढप्रहारिदृष्टान्तः ।
५३१ लाभमदस्वरूपम् ।
५३१
ढण्ढणकुमारदृष्टान्तः । ५३४ ऐश्वर्यमदस्वरूपम् ।
५३५ दक्षिणोत्तरमथुरावणिजो दृष्टान्तः ।
५३९ तपऐश्वर्यमदस्थाने बुद्धिबल्लभत्वमदस्वरूपम् ।
५४० क्रोधादिनिग्रहद्वारस्वरूपम् ।
५५० मांसस्य महार्घत्वे अभयकुमारदृष्टान्तः ।
५५६ कण्डरीकदृष्टान्तः ।
५५९ कषायद्वारस्वरूपम् ।
५६१ प्रमादद्वारस्वरूपम् ।
पत्र संख्या
विषयः
५६१ निद्रात्यागे अगडदत्तदृष्टान्तः । ५६६ विकथाद्वारस्वरूपम् । ५७७ प्रतिबन्धत्यागद्वारस्वरूपम् । ५८१ सम्यक्त्वद्वारस्वरूपम् । ५८३ अदादिषट्कभक्तिद्वारस्वरूपम् ।
५८४ कनकरथनृपदृष्टान्तः ।
५८८ पश्चनमस्कारद्वारस्वरूपम् ।
५९६
५९८
५९९
नमस्कारस्य ऐहिकफले श्रावक पुत्रदृष्टान्तः । कामविषयफले श्राविकादृष्टान्तः ।
परलोकफले हुण्डिकयक्षदृष्टान्तः । ६०० सम्यग्ज्ञानोपयोगद्वारस्वरूपम् । ६०४ यवराजर्षिदृष्टान्तः ।
६०७ पञ्चमहाव्रतद्वारस्वरूपम् ।
विषयानुक्रमः
॥३६॥