SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ संवेगरङ्गशाला ॥३५॥ विषयानुक्रमः पत्रसंख्या विषयः पत्रसंख्या विषयः ४७२ द्वेषपापस्थानकस्वरूपम्। ४९७ मायामृषावादपापस्थानकस्वरूपम् । ४७३ धर्मरुचिदृष्टान्तः । ४९८ टक्षपकदृष्टान्तः । ४७६ कलहपापस्थानकस्वरूपम् । ४९९ मिथ्यादर्शनशल्यपापस्थानकस्वरूपम् । ४७६ हरिकेशदृष्टान्तः । ५०२ जमालिदृष्टान्तः । ४८२ अभ्याख्यानपापस्थानकस्वरूपम् । ५०४ जातिमदस्वरूपम् । ४८३ रुद्र-अङ्गयोः दृष्टान्तः । ५०६ विप्रसुतदृष्टान्तः । ४८४ अरतिरतिपापस्थानकस्वरूपम् । ५१. कुलमदस्वरूपम् । ४८५ पुण्डरीकण्डरीकयोः दृष्टान्तः। " ५११ मरीचिदृष्टान्तः । ४८६ क्षुल्लककुमारमुनिदृष्टान्तः । ५१४ रूपमदस्वरूपम् । ४८९ पैशुन्यपापस्थानकस्वरूपम् सुबन्धुसचिवचाणक्ययोः ५१४ काकन्दीवास्तव्य-भात्रोदृष्टान्तः । दृष्टान्तः च । ५१८ बलमदस्वरूपम् । ४९२ परपरिवादपापस्थानकस्वरूपम् । ५१९ मल्लदेवनृपदृष्टान्तः। ४९४ सुभद्रासतीदृष्टान्तः। ५२२ श्रुतमदस्वरूपम् । ॥३५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy