SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ संवेगरङ्गशाला ॥३४॥ विषयानुक्रमः पत्रसंख्या विषयः ४२६ धामणायां चण्डरुद्रसरिदृष्टान्तः । ४३० समाधिलाभनामक-चतुर्थमूलद्वारस्वरूपम् । ४३१ अनुशास्तिद्वारे अष्टादशपापस्थानादि प्रतिद्वारनामानि । ४३२ प्राणिवधपापस्थानकस्वरूपम् । ४३५ प्राणिववत्यामात्यागयोः श्वश्रूस्नूपयोः दृष्टान्तः । ४३९ मृपावादपापस्थानकस्वरूपम् । ४४२ सत्यासत्यवचनयोः नारदवसुनृपयोः कथा । ४४४ अदत्तादानस्वरूपम् । ४४६ दुर्ललितपोष्ठिदृष्टान्तः । ४४७ मैथुनपापस्थानस्वरूपम् । ४५१ मैथुनप्रवृत्तिनिवृत्तिदोषगुणविषये गिरिनगर निवासिवयस्थादास्काणां दृष्टान्तः । पत्रसंख्या विषयः ४५३ परिग्रहपापस्थानकस्वरूपम् । ४५५ परिग्रहविषये लोभनन्दजिनदासश्रावकयाः दृष्टान्तः । ४५६ क्रोधपापस्थानकस्वरूपम् । ४५७ प्रसन्नचन्द्रनृपदृष्टान्तः । ४५९ मानकषायस्वरूपम् । ४६१ बाहुबलिदृष्टान्तः । ४६३ मायापापस्थानकस्वरूपम् । ४६४ पाण्डरार्यादृष्टान्तः । ४६५ लोभपापस्थानकस्वरूपम् । ४६६ लोमे कपिलदृष्टान्तः । ४६९ प्रेमपापस्थानकस्वरूपम् । ४७१ अर्हबमित्रदृष्टान्तः । - ॥३॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy