SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ संवेगरङ्गशाला ॥३३॥ विषयानुक्रमः पत्रसंख्या विषयः ३२९ क्षामणाद्वारस्वरूपम् । । ३३२ अक्षमापनायां नयशीलसू रिदृष्टान्तः । ३३५ अनुशास्तिद्वारस्वरूपम् । ३४३ सुकुमारिकादृष्टान्तः । ३५७ परगणसंक्रमणविधिद्वारस्वरूपम् । ३६० सुस्थितगवेषणाद्वारस्वरूपम् । ३६७ उपसंपवारस्वरूपम् । ३६८ परीक्षाद्वारस्वरूपम् । प्रतिलेखनाद्वारस्वरूपम् अप्रतिलेखनायां हरिदत्तमुनिदृष्टान्तः। ३७६ पृच्छाद्वारस्वरूपम् । ३७७ प्रतीच्छाद्वारस्वरूपम् ।। ममत्वव्युच्छेतृतीयमूलद्वारे आलोचनाविधाना- | दीनि द्वाराणि । पत्रसंख्या विषयः ३७९ आलोचनाविधानद्वारस्वरूपम् । ३८५ लज्जात्यागे विप्रसुतदृष्टान्तः । ३९६ सूरतेजोनृपदृष्टान्तः। ३९७ अवन्तीनृप-नरसुन्दरयोः दृष्टान्तः। ४०५ शय्याद्वारस्वरूपम् । ४०७ गिरिशुकयोः दृष्टान्तः । ४०८ संस्तारकद्वारस्वरूपम् । गजसुकुमाल-अर्णिकापुत्रयोः दृष्टान्तः। ४१५ निर्यामकद्वारस्वरूपम् । ४१८ दर्शनद्वारस्वरूपम् । ४१९ हानिद्वारस्वरूपम् । ४२२ प्रत्याख्यानद्वारस्वरूपम् ।. ४२४ क्षामणाद्वारस्वरूपम् । ३७० ३७८ ॥३३॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy