SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः संवेगरङ्गशाला ॥३२॥ पत्रसंख्या विषयः पत्रसंख्या विषयः १६४ दुर्गतानारीदृष्टान्तः । २६९ जयसुन्दर-सोमदत्तयोः दृष्टान्तः । १६६ कनकध्वजदृष्टान्तः। २८० पण्डितादिमरणद्वारस्वरूपम् । १६९ शैलकदृष्टान्तः । २८२ सुन्दरीनन्दस्य दृष्टान्तः। १७१ राजद्वारस्वरूपम् । २९१ सीतिद्वारस्वरूपम् । १८१ कुरुचन्द्रनृपदृष्टान्तः । २९२” स्वयम्भूदत्तदृष्टान्तः । १९४ परिणामद्वारस्वरूपम् । २९९ भावनाद्वारस्वरूपम् । २०१ पुत्रस्याशिक्षणे वज्रकेशरिणः कथा । ३०३ पुष्पचूलदृष्टान्तः । २१२ अन्धपुत्रदृष्टान्तः । ३०४ श्रीआर्यमहागिरिदृष्टान्तः । २२७ साधारणद्रव्यस्य विनियोगस्थानानि साधारण- ३०९ संलेखनाद्वारस्वरूपम् । द्रव्यकरणे गुणाश्च । ३१८ गङ्गदत्तदृष्टान्तः । २६३ त्यागद्वारस्वरूपम् । ३२४ गणसंक्रमणद्वितीयमूलद्वारस्वरूपम् दिग्द्वार२६४ सहस्रमल्लदृष्टान्तः । स्वरूपश्च । २६८ मरणविभक्तिद्वारे सप्तदशमरणानां स्वरूपम् । । ३२७ दिगननुज्ञायां शिवभद्रसूरिदृष्टान्तः। ॥३२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy